ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 22:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ityuccaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakSipan

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্যুচ্চৈঃ কথযিৎৱা ৱসনানি পৰিত্যজ্য গগণং প্ৰতি ধূলীৰক্ষিপন্

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্যুচ্চৈঃ কথযিৎৱা ৱসনানি পরিত্যজ্য গগণং প্রতি ধূলীরক্ষিপন্

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတျုစ္စဲး ကထယိတွာ ဝသနာနိ ပရိတျဇျ ဂဂဏံ ပြတိ ဓူလီရက္ၐိပန္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્યુચ્ચૈઃ કથયિત્વા વસનાનિ પરિત્યજ્ય ગગણં પ્રતિ ધૂલીરક્ષિપન્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ityuccaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakSipan

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 22:23
6 अन्तरसन्दर्भाः  

tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|


vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|


yUyaM svargIyadUtagaNEna vyavasthAM prApyApi tAM nAcaratha|


pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|