tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
प्रेरिता 22:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ityuccaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakSipan अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্যুচ্চৈঃ কথযিৎৱা ৱসনানি পৰিত্যজ্য গগণং প্ৰতি ধূলীৰক্ষিপন্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্যুচ্চৈঃ কথযিৎৱা ৱসনানি পরিত্যজ্য গগণং প্রতি ধূলীরক্ষিপন্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတျုစ္စဲး ကထယိတွာ ဝသနာနိ ပရိတျဇျ ဂဂဏံ ပြတိ ဓူလီရက္ၐိပန္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્યુચ્ચૈઃ કથયિત્વા વસનાનિ પરિત્યજ્ય ગગણં પ્રતિ ધૂલીરક્ષિપન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ityuccaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakSipan |
tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|
pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|