nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|
प्रेरिता 22:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatOhaM pratyavAdiSam hE prabhO pratibhajanabhavanaM tvayi vizvAsinO lOkAn baddhvA prahRtavAn, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততোহং প্ৰত্যৱাদিষম্ হে প্ৰভো প্ৰতিভজনভৱনং ৎৱযি ৱিশ্ৱাসিনো লোকান্ বদ্ধ্ৱা প্ৰহৃতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততোহং প্রত্যৱাদিষম্ হে প্রভো প্রতিভজনভৱনং ৎৱযি ৱিশ্ৱাসিনো লোকান্ বদ্ধ্ৱা প্রহৃতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတောဟံ ပြတျဝါဒိၐမ် ဟေ ပြဘော ပြတိဘဇနဘဝနံ တွယိ ဝိၑွာသိနော လောကာန် ဗဒ္ဓွာ ပြဟၖတဝါန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતોહં પ્રત્યવાદિષમ્ હે પ્રભો પ્રતિભજનભવનં ત્વયિ વિશ્વાસિનો લોકાન્ બદ્ધ્વા પ્રહૃતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatohaM pratyavAdiSam he prabho pratibhajanabhavanaM tvayi vizvAsino lokAn baddhvA prahRtavAn, |
nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|
matamEtad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvA tESAM prANanAzaparyyantAM vipakSatAm akaravam|
kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|
tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEna tAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA