ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 22:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatOhaM pratyavAdiSam hE prabhO pratibhajanabhavanaM tvayi vizvAsinO lOkAn baddhvA prahRtavAn,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততোহং প্ৰত্যৱাদিষম্ হে প্ৰভো প্ৰতিভজনভৱনং ৎৱযি ৱিশ্ৱাসিনো লোকান্ বদ্ধ্ৱা প্ৰহৃতৱান্,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততোহং প্রত্যৱাদিষম্ হে প্রভো প্রতিভজনভৱনং ৎৱযি ৱিশ্ৱাসিনো লোকান্ বদ্ধ্ৱা প্রহৃতৱান্,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတောဟံ ပြတျဝါဒိၐမ် ဟေ ပြဘော ပြတိဘဇနဘဝနံ တွယိ ဝိၑွာသိနော လောကာန် ဗဒ္ဓွာ ပြဟၖတဝါန်,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતોહં પ્રત્યવાદિષમ્ હે પ્રભો પ્રતિભજનભવનં ત્વયિ વિશ્વાસિનો લોકાન્ બદ્ધ્વા પ્રહૃતવાન્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatohaM pratyavAdiSam he prabho pratibhajanabhavanaM tvayi vizvAsino lokAn baddhvA prahRtavAn,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 22:19
5 अन्तरसन्दर्भाः  

nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|


matamEtad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvA tESAM prANanAzaparyyantAM vipakSatAm akaravam|


kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|


tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEna tAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA