kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|
प्रेरिता 22:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM tvarayA yirUzAlamaH pratiSThasva yatO lOkAmayi tava sAkSyaM na grahISyanti, mAmpratyuditaM tasyEdaM vAkyam azrauSam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং ৎৱৰযা যিৰূশালমঃ প্ৰতিষ্ঠস্ৱ যতো লোকামযি তৱ সাক্ষ্যং ন গ্ৰহীষ্যন্তি, মাম্প্ৰত্যুদিতং তস্যেদং ৱাক্যম্ অশ্ৰৌষম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং ৎৱরযা যিরূশালমঃ প্রতিষ্ঠস্ৱ যতো লোকামযি তৱ সাক্ষ্যং ন গ্রহীষ্যন্তি, মাম্প্রত্যুদিতং তস্যেদং ৱাক্যম্ অশ্রৌষম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ တွရယာ ယိရူၑာလမး ပြတိၐ္ဌသွ ယတော လောကာမယိ တဝ သာက္ၐျံ န ဂြဟီၐျန္တိ, မာမ္ပြတျုဒိတံ တသျေဒံ ဝါကျမ် အၑြော်ၐမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં ત્વરયા યિરૂશાલમઃ પ્રતિષ્ઠસ્વ યતો લોકામયિ તવ સાક્ષ્યં ન ગ્રહીષ્યન્તિ, મામ્પ્રત્યુદિતં તસ્યેદં વાક્યમ્ અશ્રૌષમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM tvarayA yirUzAlamaH pratiSThasva yato lokAmayi tava sAkSyaM na grahISyanti, mAmpratyuditaM tasyedaM vAkyam azrauSam| |
kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|
tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,
ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;
ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?