yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
प्रेरिता 22:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tannagaranivAsinAM sarvvESAM yihUdIyAnAM mAnyO vyavasthAnusArENa bhaktazca hanAnIyanAmA mAnava EkO अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তন্নগৰনিৱাসিনাং সৰ্ৱ্ৱেষাং যিহূদীযানাং মান্যো ৱ্যৱস্থানুসাৰেণ ভক্তশ্চ হনানীযনামা মানৱ একো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তন্নগরনিৱাসিনাং সর্ৱ্ৱেষাং যিহূদীযানাং মান্যো ৱ্যৱস্থানুসারেণ ভক্তশ্চ হনানীযনামা মানৱ একো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တန္နဂရနိဝါသိနာံ သရွွေၐာံ ယိဟူဒီယာနာံ မာနျော ဝျဝသ္ထာနုသာရေဏ ဘက္တၑ္စ ဟနာနီယနာမာ မာနဝ ဧကော સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તન્નગરનિવાસિનાં સર્વ્વેષાં યિહૂદીયાનાં માન્યો વ્યવસ્થાનુસારેણ ભક્તશ્ચ હનાનીયનામા માનવ એકો satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tannagaranivAsinAM sarvveSAM yihUdIyAnAM mAnyo vyavasthAnusAreNa bhaktazca hanAnIyanAmA mAnava eko |
yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
tasmAt tESAM katipayajanA anyadEzIyA bahavO bhaktalOkA bahyaH pradhAnanAryyazca vizvasya paulasIlayOH pazcAdgAminO jAtAH|
atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,
mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|
yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|
dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha|