pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|
प्रेरिता 21:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH parasparaM visRSTAH santO vayaM pOtaM gatAstE tu svasvagRhaM pratyAgatavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परस्परं विसृष्टाः सन्तो वयं पोतं गतास्ते तु स्वस्वगृहं प्रत्यागतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰস্পৰং ৱিসৃষ্টাঃ সন্তো ৱযং পোতং গতাস্তে তু স্ৱস্ৱগৃহং প্ৰত্যাগতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরস্পরং ৱিসৃষ্টাঃ সন্তো ৱযং পোতং গতাস্তে তু স্ৱস্ৱগৃহং প্রত্যাগতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရသ္ပရံ ဝိသၖၐ္ဋား သန္တော ဝယံ ပေါတံ ဂတာသ္တေ တု သွသွဂၖဟံ ပြတျာဂတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરસ્પરં વિસૃષ્ટાઃ સન્તો વયં પોતં ગતાસ્તે તુ સ્વસ્વગૃહં પ્રત્યાગતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH parasparaM visRSTAH santo vayaM potaM gatAste tu svasvagRhaM pratyAgatavantaH| |
pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|
pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|
ziSyantvavadat, EnAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|
tataH paraM sarvvE svaM svaM gRhaM gatAH kintu yIzu rjaitunanAmAnaM zilOccayaM gatavAn|
satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi zAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvA mAkidaniyAdEzaM gantuM prasthAnam akaravaM|