tatO nAnAlOkAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd EtAvatI janatAbhavat Etad adhikai rlOkai rnAjnjAyi|
प्रेरिता 21:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO janasamUhasya kazcid EkaprakAraM kazcid anyaprakAraM vAkyam araut sa tatra satyaM jnjAtum kalahakAraNAd azaktaH san taM durgaM nEtum AjnjApayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো জনসমূহস্য কশ্চিদ্ একপ্ৰকাৰং কশ্চিদ্ অন্যপ্ৰকাৰং ৱাক্যম্ অৰৌৎ স তত্ৰ সত্যং জ্ঞাতুম্ কলহকাৰণাদ্ অশক্তঃ সন্ তং দুৰ্গং নেতুম্ আজ্ঞাপযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো জনসমূহস্য কশ্চিদ্ একপ্রকারং কশ্চিদ্ অন্যপ্রকারং ৱাক্যম্ অরৌৎ স তত্র সত্যং জ্ঞাতুম্ কলহকারণাদ্ অশক্তঃ সন্ তং দুর্গং নেতুম্ আজ্ঞাপযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဇနသမူဟသျ ကၑ္စိဒ် ဧကပြကာရံ ကၑ္စိဒ် အနျပြကာရံ ဝါကျမ် အရော်တ် သ တတြ သတျံ ဇ္ဉာတုမ် ကလဟကာရဏာဒ် အၑက္တး သန် တံ ဒုရ္ဂံ နေတုမ် အာဇ္ဉာပယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો જનસમૂહસ્ય કશ્ચિદ્ એકપ્રકારં કશ્ચિદ્ અન્યપ્રકારં વાક્યમ્ અરૌત્ સ તત્ર સત્યં જ્ઞાતુમ્ કલહકારણાદ્ અશક્તઃ સન્ તં દુર્ગં નેતુમ્ આજ્ઞાપયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato janasamUhasya kazcid ekaprakAraM kazcid anyaprakAraM vAkyam araut sa tatra satyaM jJAtum kalahakAraNAd azaktaH san taM durgaM netum AjJApayat| |
tatO nAnAlOkAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd EtAvatI janatAbhavat Etad adhikai rlOkai rnAjnjAyi|
paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayE kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAM jAnAsi?
tataH sahasrasEnApatiH paulaM durgAbhyantara nEtuM samAdizat| Etasya pratikUlAH santO lOkAH kinnimittam EtAvaduccaiHsvaram akurvvan, Etad vEttuM taM kazayA prahRtya tasya parIkSAM karttumAdizat|
yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|
tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|
tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAya durgaM gatvA tAM vArttAM paulam uktavAn|
parE'hani tEna saha yAtuM ghOTakArUPhasainyagaNaM sthApayitvA parAvRtya durgaM gatavAn|
kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE|