tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|
प्रेरिता 21:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO lOkAH sEnAgaNEna saha sahasrasEnApatim AgacchantaM dRSTvA paulatAPanAtO nyavarttanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो लोकाः सेनागणेन सह सहस्रसेनापतिम् आगच्छन्तं दृष्ट्वा पौलताडनातो न्यवर्त्तन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো লোকাঃ সেনাগণেন সহ সহস্ৰসেনাপতিম্ আগচ্ছন্তং দৃষ্ট্ৱা পৌলতাডনাতো ন্যৱৰ্ত্তন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো লোকাঃ সেনাগণেন সহ সহস্রসেনাপতিম্ আগচ্ছন্তং দৃষ্ট্ৱা পৌলতাডনাতো ন্যৱর্ত্তন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော လောကား သေနာဂဏေန သဟ သဟသြသေနာပတိမ် အာဂစ္ဆန္တံ ဒၖၐ္ဋွာ ပေါ်လတာဍနာတော နျဝရ္တ္တန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો લોકાઃ સેનાગણેન સહ સહસ્રસેનાપતિમ્ આગચ્છન્તં દૃષ્ટ્વા પૌલતાડનાતો ન્યવર્ત્તન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato lokAH senAgaNena saha sahasrasenApatim AgacchantaM dRSTvA paulatADanAto nyavarttanta| |
tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|
tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|
tatOhaM pratyavAdiSam hE prabhO pratibhajanabhavanaM tvayi vizvAsinO lOkAn baddhvA prahRtavAn,
yihUdIyalOkAH pUrvvam EnaM mAnavaM dhRtvA svahastai rhantum udyatA EtasminnantarE sasainyOhaM tatrOpasthAya ESa janO rOmIya iti vijnjAya taM rakSitavAn|
sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi;
tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|