anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,
प्रेरिता 21:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paulastAn mAnuSAnAdAya parasmin divasE taiH saha zuci rbhUtvA mandiraM gatvA zaucakarmmaNO dinESu sampUrNESu tESAm EkaikArthaM naivEdyAdyutsargO bhaviSyatIti jnjApitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः पौलस्तान् मानुषानादाय परस्मिन् दिवसे तैः सह शुचि र्भूत्वा मन्दिरं गत्वा शौचकर्म्मणो दिनेषु सम्पूर्णेषु तेषाम् एकैकार्थं नैवेद्याद्युत्सर्गो भविष्यतीति ज्ञापितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৌলস্তান্ মানুষানাদায পৰস্মিন্ দিৱসে তৈঃ সহ শুচি ৰ্ভূৎৱা মন্দিৰং গৎৱা শৌচকৰ্ম্মণো দিনেষু সম্পূৰ্ণেষু তেষাম্ একৈকাৰ্থং নৈৱেদ্যাদ্যুৎসৰ্গো ভৱিষ্যতীতি জ্ঞাপিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পৌলস্তান্ মানুষানাদায পরস্মিন্ দিৱসে তৈঃ সহ শুচি র্ভূৎৱা মন্দিরং গৎৱা শৌচকর্ম্মণো দিনেষু সম্পূর্ণেষু তেষাম্ একৈকার্থং নৈৱেদ্যাদ্যুৎসর্গো ভৱিষ্যতীতি জ্ঞাপিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပေါ်လသ္တာန် မာနုၐာနာဒါယ ပရသ္မိန် ဒိဝသေ တဲး သဟ ၑုစိ ရ္ဘူတွာ မန္ဒိရံ ဂတွာ ၑော်စကရ္မ္မဏော ဒိနေၐု သမ္ပူရ္ဏေၐု တေၐာမ် ဧကဲကာရ္ထံ နဲဝေဒျာဒျုတ္သရ္ဂော ဘဝိၐျတီတိ ဇ္ဉာပိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પૌલસ્તાન્ માનુષાનાદાય પરસ્મિન્ દિવસે તૈઃ સહ શુચિ ર્ભૂત્વા મન્દિરં ગત્વા શૌચકર્મ્મણો દિનેષુ સમ્પૂર્ણેષુ તેષામ્ એકૈકાર્થં નૈવેદ્યાદ્યુત્સર્ગો ભવિષ્યતીતિ જ્ઞાપિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paulastAn mAnuSAnAdAya parasmin divase taiH saha zuci rbhUtvA mandiraM gatvA zaucakarmmaNo dineSu sampUrNeSu teSAm ekaikArthaM naivedyAdyutsargo bhaviSyatIti jJApitavAn| |
anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,
tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA tESAM zirOmuNPanE yO vyayO bhavati taM tvaM dEhi| tathA kRtE tvadIyAcArE yA janazruti rjAyatE sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusArENEvAcarasIti tE bhOtsantE|
tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|
yihUdIyAn yat pratipadyE tadarthaM yihUdIyAnAM kRtE yihUdIya_ivAbhavaM| yE ca vyavasthAyattAstAn yat pratipadyE tadarthaM vyavasthAnAyattO yO'haM sO'haM vyavasthAyattAnAM kRtE vyavasthAyatta_ivAbhavaM|