ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 21:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhinnadEzIyAnAM vizvAsilOkAnAM nikaTE vayaM patraM likhitvEtthaM sthirIkRtavantaH, dEvaprasAdabhOjanaM raktaM galapIPanamAritaprANibhOjanaM vyabhicArazcaitEbhyaH svarakSaNavyatirEkENa tESAmanyavidhipAlanaM karaNIyaM na|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভিন্নদেশীযানাং ৱিশ্ৱাসিলোকানাং নিকটে ৱযং পত্ৰং লিখিৎৱেত্থং স্থিৰীকৃতৱন্তঃ, দেৱপ্ৰসাদভোজনং ৰক্তং গলপীডনমাৰিতপ্ৰাণিভোজনং ৱ্যভিচাৰশ্চৈতেভ্যঃ স্ৱৰক্ষণৱ্যতিৰেকেণ তেষামন্যৱিধিপালনং কৰণীযং ন|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভিন্নদেশীযানাং ৱিশ্ৱাসিলোকানাং নিকটে ৱযং পত্রং লিখিৎৱেত্থং স্থিরীকৃতৱন্তঃ, দেৱপ্রসাদভোজনং রক্তং গলপীডনমারিতপ্রাণিভোজনং ৱ্যভিচারশ্চৈতেভ্যঃ স্ৱরক্ষণৱ্যতিরেকেণ তেষামন্যৱিধিপালনং করণীযং ন|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘိန္နဒေၑီယာနာံ ဝိၑွာသိလောကာနာံ နိကဋေ ဝယံ ပတြံ လိခိတွေတ္ထံ သ္ထိရီကၖတဝန္တး, ဒေဝပြသာဒဘောဇနံ ရက္တံ ဂလပီဍနမာရိတပြာဏိဘောဇနံ ဝျဘိစာရၑ္စဲတေဘျး သွရက္ၐဏဝျတိရေကေဏ တေၐာမနျဝိဓိပါလနံ ကရဏီယံ န၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભિન્નદેશીયાનાં વિશ્વાસિલોકાનાં નિકટે વયં પત્રં લિખિત્વેત્થં સ્થિરીકૃતવન્તઃ, દેવપ્રસાદભોજનં રક્તં ગલપીડનમારિતપ્રાણિભોજનં વ્યભિચારશ્ચૈતેભ્યઃ સ્વરક્ષણવ્યતિરેકેણ તેષામન્યવિધિપાલનં કરણીયં ન|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhinnadezIyAnAM vizvAsilokAnAM nikaTe vayaM patraM likhitvetthaM sthirIkRtavantaH, devaprasAdabhojanaM raktaM galapIDanamAritaprANibhojanaM vyabhicArazcaitebhyaH svarakSaNavyatirekeNa teSAmanyavidhipAlanaM karaNIyaM na|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 21:25
3 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|


ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|