paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|
प्रेरिता 21:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vrataM karttuM kRtasagkalpA yE'smAMka catvArO mAnavAH santi अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari व्रतं कर्त्तुं कृतसङ्कल्पा येऽस्मांक चत्वारो मानवाः सन्ति সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱ্ৰতং কৰ্ত্তুং কৃতসঙ্কল্পা যেঽস্মাংক চৎৱাৰো মানৱাঃ সন্তি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱ্রতং কর্ত্তুং কৃতসঙ্কল্পা যেঽস্মাংক চৎৱারো মানৱাঃ সন্তি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝြတံ ကရ္တ္တုံ ကၖတသင်္ကလ္ပာ ယေ'သ္မာံက စတွာရော မာနဝါး သန္တိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વ્રતં કર્ત્તું કૃતસઙ્કલ્પા યેઽસ્માંક ચત્વારો માનવાઃ સન્તિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vrataM karttuM kRtasaGkalpA ye'smAMka catvAro mAnavAH santi |
paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|
tvamatrAgatOsIti vArttAM samAkarNya jananivahO militvAvazyamEvAgamiSyati; ataEva kiM karaNIyam? atra vayaM mantrayitvA samupAyaM tvAM vadAmastaM tvamAcara|
yihUdIyAn yat pratipadyE tadarthaM yihUdIyAnAM kRtE yihUdIya_ivAbhavaM| yE ca vyavasthAyattAstAn yat pratipadyE tadarthaM vyavasthAnAyattO yO'haM sO'haM vyavasthAyattAnAM kRtE vyavasthAyatta_ivAbhavaM|