anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|
प्रेरिता 21:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvamatrAgatOsIti vArttAM samAkarNya jananivahO militvAvazyamEvAgamiSyati; ataEva kiM karaNIyam? atra vayaM mantrayitvA samupAyaM tvAM vadAmastaM tvamAcara| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱমত্ৰাগতোসীতি ৱাৰ্ত্তাং সমাকৰ্ণ্য জননিৱহো মিলিৎৱাৱশ্যমেৱাগমিষ্যতি; অতএৱ কিং কৰণীযম্? অত্ৰ ৱযং মন্ত্ৰযিৎৱা সমুপাযং ৎৱাং ৱদামস্তং ৎৱমাচৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱমত্রাগতোসীতি ৱার্ত্তাং সমাকর্ণ্য জননিৱহো মিলিৎৱাৱশ্যমেৱাগমিষ্যতি; অতএৱ কিং করণীযম্? অত্র ৱযং মন্ত্রযিৎৱা সমুপাযং ৎৱাং ৱদামস্তং ৎৱমাচর| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွမတြာဂတောသီတိ ဝါရ္တ္တာံ သမာကရ္ဏျ ဇနနိဝဟော မိလိတွာဝၑျမေဝါဂမိၐျတိ; အတဧဝ ကိံ ကရဏီယမ်? အတြ ဝယံ မန္တြယိတွာ သမုပါယံ တွာံ ဝဒါမသ္တံ တွမာစရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વમત્રાગતોસીતિ વાર્ત્તાં સમાકર્ણ્ય જનનિવહો મિલિત્વાવશ્યમેવાગમિષ્યતિ; અતએવ કિં કરણીયમ્? અત્ર વયં મન્ત્રયિત્વા સમુપાયં ત્વાં વદામસ્તં ત્વમાચર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvamatrAgatosIti vArttAM samAkarNya jananivaho militvAvazyamevAgamiSyati; ataeva kiM karaNIyam? atra vayaM mantrayitvA samupAyaM tvAM vadAmastaM tvamAcara| |
anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|
tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|
tatO nAnAlOkAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd EtAvatI janatAbhavat Etad adhikai rlOkai rnAjnjAyi|
zizUnAM tvakchEdanAdyAcaraNaM pratiSidhya tvaM bhinnadEzanivAsinO yihUdIyalOkAn mUsAvAkyam azraddhAtum upadizasIti taiH zrutamasti|
ityanEna kiM karaNIyaM? aham AtmanA prArthayiSyE buddhyApi prArthayiSyE; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|