stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
प्रेरिता 21:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatra phainIkiyAdEzagAminam pOtamEkaM prApya tamAruhya gatavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्र फैनीकियादेशगामिनम् पोतमेकं प्राप्य तमारुह्य गतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰ ফৈনীকিযাদেশগামিনম্ পোতমেকং প্ৰাপ্য তমাৰুহ্য গতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্র ফৈনীকিযাদেশগামিনম্ পোতমেকং প্রাপ্য তমারুহ্য গতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြ ဖဲနီကိယာဒေၑဂါမိနမ် ပေါတမေကံ ပြာပျ တမာရုဟျ ဂတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ર ફૈનીકિયાદેશગામિનમ્ પોતમેકં પ્રાપ્ય તમારુહ્ય ગતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatra phainIkiyAdezagAminam potamekaM prApya tamAruhya gatavantaH| |
stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|
kuprOpadvIpaM dRSTvA taM savyadizi sthApayitvA suriyAdEzaM gatvA pOtasthadravyANyavarOhayituM sOranagarE lAgitavantaH|
tatsthAnAd itAliyAdEzaM gacchati yaH sikandariyAnagarasya pOtastaM tatra prApya zatasEnApatistaM pOtam asmAn ArOhayat|