प्रेरिता 21:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa tAn natvA svIyapracAraNEna bhinnadEzIyAn pratIzvarO yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স তান্ নৎৱা স্ৱীযপ্ৰচাৰণেন ভিন্নদেশীযান্ প্ৰতীশ্ৱৰো যানি কৰ্ম্মাণি সাধিতৱান্ তদীযাং কথাম্ অনুক্ৰমাৎ কথিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স তান্ নৎৱা স্ৱীযপ্রচারণেন ভিন্নদেশীযান্ প্রতীশ্ৱরো যানি কর্ম্মাণি সাধিতৱান্ তদীযাং কথাম্ অনুক্রমাৎ কথিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ တာန် နတွာ သွီယပြစာရဏေန ဘိန္နဒေၑီယာန် ပြတီၑွရော ယာနိ ကရ္မ္မာဏိ သာဓိတဝါန် တဒီယာံ ကထာမ် အနုကြမာတ် ကထိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ તાન્ નત્વા સ્વીયપ્રચારણેન ભિન્નદેશીયાન્ પ્રતીશ્વરો યાનિ કર્મ્માણિ સાધિતવાન્ તદીયાં કથામ્ અનુક્રમાત્ કથિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa tAn natvA svIyapracAraNena bhinnadezIyAn pratIzvaro yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn| |
tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|
anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|
yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|
tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|
yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|
sarvvathAdbhutakriyAzaktilakSaNaiH prEritasya cihnAni yuSmAkaM madhyE sadhairyyaM mayA prakAzitAni|
tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|
EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|