प्रेरिता 21:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAdRzIM kathAM zrutvA vayaM tannagaravAsinO bhrAtarazca yirUzAlamaM na yAtuM paulaM vyanayAmahi; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतादृशीं कथां श्रुत्वा वयं तन्नगरवासिनो भ्रातरश्च यिरूशालमं न यातुं पौलं व्यनयामहि; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতাদৃশীং কথাং শ্ৰুৎৱা ৱযং তন্নগৰৱাসিনো ভ্ৰাতৰশ্চ যিৰূশালমং ন যাতুং পৌলং ৱ্যনযামহি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতাদৃশীং কথাং শ্রুৎৱা ৱযং তন্নগরৱাসিনো ভ্রাতরশ্চ যিরূশালমং ন যাতুং পৌলং ৱ্যনযামহি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာဒၖၑီံ ကထာံ ၑြုတွာ ဝယံ တန္နဂရဝါသိနော ဘြာတရၑ္စ ယိရူၑာလမံ န ယာတုံ ပေါ်လံ ဝျနယာမဟိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાદૃશીં કથાં શ્રુત્વા વયં તન્નગરવાસિનો ભ્રાતરશ્ચ યિરૂશાલમં ન યાતું પૌલં વ્યનયામહિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAdRzIM kathAM zrutvA vayaM tannagaravAsino bhrAtarazca yirUzAlamaM na yAtuM paulaM vyanayAmahi; |
pazyata sAmpratam AtmanAkRSTaH san yirUzAlamnagarE yAtrAM karOmi, tatra mAmprati yadyad ghaTiSyatE tAnyahaM na jAnAmi;
tatra ziSyagaNasya sAkSAtkaraNAya vayaM tatra saptadinAni sthitavantaH pazcAttE pavitrENAtmanA paulaM vyAharan tvaM yirUzAlamnagaraM mA gamaH|