anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
प्रेरिता 21:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatrAsmAsu bahudinAni prOSitESu yihUdIyadEzAd AgatyAgAbanAmA bhaviSyadvAdI samupasthitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰাস্মাসু বহুদিনানি প্ৰোষিতেষু যিহূদীযদেশাদ্ আগত্যাগাবনামা ভৱিষ্যদ্ৱাদী সমুপস্থিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্রাস্মাসু বহুদিনানি প্রোষিতেষু যিহূদীযদেশাদ্ আগত্যাগাবনামা ভৱিষ্যদ্ৱাদী সমুপস্থিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြာသ္မာသု ဗဟုဒိနာနိ ပြောၐိတေၐု ယိဟူဒီယဒေၑာဒ် အာဂတျာဂါဗနာမာ ဘဝိၐျဒွါဒီ သမုပသ္ထိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્રાસ્માસુ બહુદિનાનિ પ્રોષિતેષુ યિહૂદીયદેશાદ્ આગત્યાગાબનામા ભવિષ્યદ્વાદી સમુપસ્થિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatrAsmAsu bahudinAni proSiteSu yihUdIyadezAd AgatyAgAbanAmA bhaviSyadvAdI samupasthitavAn| |
anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|
yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|
tatra ziSyagaNasya sAkSAtkaraNAya vayaM tatra saptadinAni sthitavantaH pazcAttE pavitrENAtmanA paulaM vyAharan tvaM yirUzAlamnagaraM mA gamaH|
vayaM sOranagarAt nAvA prasthAya talimAyinagaram upAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatra bhrAtRgaNaM namaskRtya dinamEkaM taiH sArddham uSatavantaH|