ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 21:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatrAsmAsu bahudinAni prOSitESu yihUdIyadEzAd AgatyAgAbanAmA bhaviSyadvAdI samupasthitavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তত্ৰাস্মাসু বহুদিনানি প্ৰোষিতেষু যিহূদীযদেশাদ্ আগত্যাগাবনামা ভৱিষ্যদ্ৱাদী সমুপস্থিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তত্রাস্মাসু বহুদিনানি প্রোষিতেষু যিহূদীযদেশাদ্ আগত্যাগাবনামা ভৱিষ্যদ্ৱাদী সমুপস্থিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတြာသ္မာသု ဗဟုဒိနာနိ ပြောၐိတေၐု ယိဟူဒီယဒေၑာဒ် အာဂတျာဂါဗနာမာ ဘဝိၐျဒွါဒီ သမုပသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત્રાસ્માસુ બહુદિનાનિ પ્રોષિતેષુ યિહૂદીયદેશાદ્ આગત્યાગાબનામા ભવિષ્યદ્વાદી સમુપસ્થિતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatrAsmAsu bahudinAni proSiteSu yihUdIyadezAd AgatyAgAbanAmA bhaviSyadvAdI samupasthitavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 21:10
5 अन्तरसन्दर्भाः  

anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,


AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|


yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|


tatra ziSyagaNasya sAkSAtkaraNAya vayaM tatra saptadinAni sthitavantaH pazcAttE pavitrENAtmanA paulaM vyAharan tvaM yirUzAlamnagaraM mA gamaH|


vayaM sOranagarAt nAvA prasthAya talimAyinagaram upAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatra bhrAtRgaNaM namaskRtya dinamEkaM taiH sArddham uSatavantaH|