pazcAt taM prastAvaM samApya sa zimOnaM vyAjahAra, gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikSipa|
प्रेरिता 21:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tai rvisRSTAH santO vayaM pOtaM bAhayitvA RjumArgENa kOSam upadvIpam Agatya parE'hani rOdiyOpadvIpam AgacchAma tatastasmAt pAtArAyAm upAtiSThAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तै र्विसृष्टाः सन्तो वयं पोतं बाहयित्वा ऋजुमार्गेण कोषम् उपद्वीपम् आगत्य परेऽहनि रोदियोपद्वीपम् आगच्छाम ततस्तस्मात् पातारायाम् उपातिष्ठाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৈ ৰ্ৱিসৃষ্টাঃ সন্তো ৱযং পোতং বাহযিৎৱা ঋজুমাৰ্গেণ কোষম্ উপদ্ৱীপম্ আগত্য পৰেঽহনি ৰোদিযোপদ্ৱীপম্ আগচ্ছাম ততস্তস্মাৎ পাতাৰাযাম্ উপাতিষ্ঠাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৈ র্ৱিসৃষ্টাঃ সন্তো ৱযং পোতং বাহযিৎৱা ঋজুমার্গেণ কোষম্ উপদ্ৱীপম্ আগত্য পরেঽহনি রোদিযোপদ্ৱীপম্ আগচ্ছাম ততস্তস্মাৎ পাতারাযাম্ উপাতিষ্ঠাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဲ ရွိသၖၐ္ဋား သန္တော ဝယံ ပေါတံ ဗာဟယိတွာ ၒဇုမာရ္ဂေဏ ကောၐမ် ဥပဒွီပမ် အာဂတျ ပရေ'ဟနိ ရောဒိယောပဒွီပမ် အာဂစ္ဆာမ တတသ္တသ္မာတ် ပါတာရာယာမ် ဥပါတိၐ္ဌာမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તૈ ર્વિસૃષ્ટાઃ સન્તો વયં પોતં બાહયિત્વા ઋજુમાર્ગેણ કોષમ્ ઉપદ્વીપમ્ આગત્ય પરેઽહનિ રોદિયોપદ્વીપમ્ આગચ્છામ તતસ્તસ્માત્ પાતારાયામ્ ઉપાતિષ્ઠામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tai rvisRSTAH santo vayaM potaM bAhayitvA RjumArgeNa koSam upadvIpam Agatya pare'hani rodiyopadvIpam AgacchAma tatastasmAt pAtArAyAm upAtiSThAma| |
pazcAt taM prastAvaM samApya sa zimOnaM vyAjahAra, gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikSipa|
anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH|
vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasya taTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtam amOcayAma; mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcid janO'smAbhiH sArddham AsIt|
tasmAt pOtE mOcitE sati sammukhavAyOH sambhavAd vayaM kuprOpadvIpasya tIrasamIpEna gatavantaH|
hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|