ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 20:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

uparisthE yasmin prakOSThE sabhAM kRtvAsan tatra bahavaH pradIpAH prAjvalan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

उपरिस्थे यस्मिन् प्रकोष्ठे सभां कृत्वासन् तत्र बहवः प्रदीपाः प्राज्वलन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

উপৰিস্থে যস্মিন্ প্ৰকোষ্ঠে সভাং কৃৎৱাসন্ তত্ৰ বহৱঃ প্ৰদীপাঃ প্ৰাজ্ৱলন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

উপরিস্থে যস্মিন্ প্রকোষ্ঠে সভাং কৃৎৱাসন্ তত্র বহৱঃ প্রদীপাঃ প্রাজ্ৱলন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဥပရိသ္ထေ ယသ္မိန် ပြကောၐ္ဌေ သဘာံ ကၖတွာသန် တတြ ဗဟဝး ပြဒီပါး ပြာဇွလန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઉપરિસ્થે યસ્મિન્ પ્રકોષ્ઠે સભાં કૃત્વાસન્ તત્ર બહવઃ પ્રદીપાઃ પ્રાજ્વલન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

uparisthe yasmin prakoSThe sabhAM kRtvAsan tatra bahavaH pradIpAH prAjvalan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 20:8
4 अन्तरसन्दर्भाः  

yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|


tataH sa janO dvitIyaprakOSThIyam EkaM zastaM kOSThaM darzayiSyati tatra bhOjyamAsAdayataM|


nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|


utukhanAmA kazcana yuvA ca vAtAyana upavizan ghOrataranidrAgrastO 'bhUt tadA paulEna bahukSaNaM kathAyAM pracAritAyAM nidrAmagnaH sa tasmAd uparisthatRtIyaprakOSThAd apatat, tatO lOkAstaM mRtakalpaM dhRtvOdatOlayan|