प्रेरिता 20:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ফলতঃ সৰ্ৱ্ৱথা নম্ৰমনাঃ সন্ বহুশ্ৰুপাতেন যিহুদীযানাম্ কুমন্ত্ৰণাজাতনানাপৰীক্ষাভিঃ প্ৰভোঃ সেৱামকৰৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ফলতঃ সর্ৱ্ৱথা নম্রমনাঃ সন্ বহুশ্রুপাতেন যিহুদীযানাম্ কুমন্ত্রণাজাতনানাপরীক্ষাভিঃ প্রভোঃ সেৱামকরৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဖလတး သရွွထာ နမြမနား သန် ဗဟုၑြုပါတေန ယိဟုဒီယာနာမ် ကုမန္တြဏာဇာတနာနာပရီက္ၐာဘိး ပြဘေား သေဝါမကရဝံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ફલતઃ સર્વ્વથા નમ્રમનાઃ સન્ બહુશ્રુપાતેન યિહુદીયાનામ્ કુમન્ત્રણાજાતનાનાપરીક્ષાભિઃ પ્રભોઃ સેવામકરવં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script phalataH sarvvathA namramanAH san bahuzrupAtena yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhoH sevAmakaravaM| |
kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|
kintu birayAnagarE paulEnEzvarIyA kathA pracAryyata iti thiSalanIkIsthA yihUdIyA jnjAtvA tatsthAnamapyAgatya lOkAnAM kupravRttim ajanayan|
kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|
tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|
iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|
tESu saptasu dinESu samAptakalpESu AziyAdEzanivAsinO yihUdIyAstaM madhyEmandiraM vilOkya jananivahasya manaHsu kupravRttiM janayitvA taM dhRtvA
yatO yasyEzvarasya lOkO'haM yanjcAhaM paricarAmi tadIya EkO dUtO hyO rAtrau mamAntikE tiSThan kathitavAn,
IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH
aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,
vastutastu bahuklEzasya manaHpIPAyAzca samayE'haM bahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaM tannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM|
vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|
asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyA vayam apIPyAmahi|
sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|
yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|
yatO vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhOH khrISTasya dAsA bhavatha|
yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM
yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE
hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|
tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApi sAmprataM prayOjanahEtOH kiyatkAlaparyyantaM nAnAvidhaparIkSAbhiH klizyadhvE|
yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|
tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantO divArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazca tAn adhisthAsyati|