pazcAt sa punazcOpari gatvA pUpAn bhaMktvA prabhAtaM yAvat kathOpakathanE kRtvA prasthitavAn|
प्रेरिता 20:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE ca taM jIvantaM yuvAnaM gRhItvA gatvA paramApyAyitA jAtAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते च तं जीवन्तं युवानं गृहीत्वा गत्वा परमाप्यायिता जाताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে চ তং জীৱন্তং যুৱানং গৃহীৎৱা গৎৱা পৰমাপ্যাযিতা জাতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে চ তং জীৱন্তং যুৱানং গৃহীৎৱা গৎৱা পরমাপ্যাযিতা জাতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ စ တံ ဇီဝန္တံ ယုဝါနံ ဂၖဟီတွာ ဂတွာ ပရမာပျာယိတာ ဇာတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે ચ તં જીવન્તં યુવાનં ગૃહીત્વા ગત્વા પરમાપ્યાયિતા જાતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te ca taM jIvantaM yuvAnaM gRhItvA gatvA paramApyAyitA jAtAH| |
pazcAt sa punazcOpari gatvA pUpAn bhaMktvA prabhAtaM yAvat kathOpakathanE kRtvA prasthitavAn|
anantaraM vayaM pOtEnAgrasarA bhUtvAsmanagaram uttIryya paulaM grahItuM matim akurmma yataH sa tatra padbhyAM vrajituM matiM kRtvEti nirUpitavAn|
yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|
yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|
svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|
hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|
asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn