tasmAn nivEzanaM pravizya prOktavAn yUyaM kuta itthaM kalahaM rOdananjca kurutha? kanyA na mRtA nidrAti|
प्रेरिता 20:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः पौलोऽवरुह्य तस्य गात्रे पतित्वा तं क्रोडे निधाय कथितवान्, यूयं व्याकुला मा भूत नायं प्राणै र्वियुक्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৌলোঽৱৰুহ্য তস্য গাত্ৰে পতিৎৱা তং ক্ৰোডে নিধায কথিতৱান্, যূযং ৱ্যাকুলা মা ভূত নাযং প্ৰাণৈ ৰ্ৱিযুক্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পৌলোঽৱরুহ্য তস্য গাত্রে পতিৎৱা তং ক্রোডে নিধায কথিতৱান্, যূযং ৱ্যাকুলা মা ভূত নাযং প্রাণৈ র্ৱিযুক্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပေါ်လော'ဝရုဟျ တသျ ဂါတြေ ပတိတွာ တံ ကြောဍေ နိဓာယ ကထိတဝါန်, ယူယံ ဝျာကုလာ မာ ဘူတ နာယံ ပြာဏဲ ရွိယုက္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પૌલોઽવરુહ્ય તસ્ય ગાત્રે પતિત્વા તં ક્રોડે નિધાય કથિતવાન્, યૂયં વ્યાકુલા મા ભૂત નાયં પ્રાણૈ ર્વિયુક્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paulo'varuhya tasya gAtre patitvA taM kroDe nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH| |
tasmAn nivEzanaM pravizya prOktavAn yUyaM kuta itthaM kalahaM rOdananjca kurutha? kanyA na mRtA nidrAti|
prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;
imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|
tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?
utukhanAmA kazcana yuvA ca vAtAyana upavizan ghOrataranidrAgrastO 'bhUt tadA paulEna bahukSaNaM kathAyAM pracAritAyAM nidrAmagnaH sa tasmAd uparisthatRtIyaprakOSThAd apatat, tatO lOkAstaM mRtakalpaM dhRtvOdatOlayan|