tadA yOhanaH pitA sikhariyaH pavitrENAtmanA paripUrNaH san EtAdRzaM bhaviSyadvAkyaM kathayAmAsa|
प्रेरिता 2:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tarhi vayaM pratyEkazaH svasvajanmadEzIyabhASAbhiH kathA EtESAM zRNumaH kimidaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तर्हि वयं प्रत्येकशः स्वस्वजन्मदेशीयभाषाभिः कथा एतेषां शृणुमः किमिदं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৰ্হি ৱযং প্ৰত্যেকশঃ স্ৱস্ৱজন্মদেশীযভাষাভিঃ কথা এতেষাং শৃণুমঃ কিমিদং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তর্হি ৱযং প্রত্যেকশঃ স্ৱস্ৱজন্মদেশীযভাষাভিঃ কথা এতেষাং শৃণুমঃ কিমিদং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တရှိ ဝယံ ပြတျေကၑး သွသွဇန္မဒေၑီယဘာၐာဘိး ကထာ ဧတေၐာံ ၑၖဏုမး ကိမိဒံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તર્હિ વયં પ્રત્યેકશઃ સ્વસ્વજન્મદેશીયભાષાભિઃ કથા એતેષાં શૃણુમઃ કિમિદં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tarhi vayaM pratyekazaH svasvajanmadezIyabhASAbhiH kathA eteSAM zRNumaH kimidaM? |
tadA yOhanaH pitA sikhariyaH pavitrENAtmanA paripUrNaH san EtAdRzaM bhaviSyadvAkyaM kathayAmAsa|
sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?
kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|