ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্যাঃ কথাযাঃ কিংৱদন্ত্যা জাতৎৱাৎ সৰ্ৱ্ৱে লোকা মিলিৎৱা নিজনিজভাষযা শিষ্যাণাং কথাকথনং শ্ৰুৎৱা সমুদ্ৱিগ্না অভৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্যাঃ কথাযাঃ কিংৱদন্ত্যা জাতৎৱাৎ সর্ৱ্ৱে লোকা মিলিৎৱা নিজনিজভাষযা শিষ্যাণাং কথাকথনং শ্রুৎৱা সমুদ্ৱিগ্না অভৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသျား ကထာယား ကိံဝဒန္တျာ ဇာတတွာတ် သရွွေ လောကာ မိလိတွာ နိဇနိဇဘာၐယာ ၑိၐျာဏာံ ကထာကထနံ ၑြုတွာ သမုဒွိဂ္နာ အဘဝန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્યાઃ કથાયાઃ કિંવદન્ત્યા જાતત્વાત્ સર્વ્વે લોકા મિલિત્વા નિજનિજભાષયા શિષ્યાણાં કથાકથનં શ્રુત્વા સમુદ્વિગ્ના અભવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasyAH kathAyAH kiMvadantyA jAtatvAt sarvve lokA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 2:6
6 अन्तरसन्दर्भाः  

tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|


EtasminnEva samayE'kasmAd AkAzAt pracaNPAtyugravAyOH zabdavad EkaH zabda Agatya yasmin gRhE ta upAvizan tad gRhaM samastaM vyApnOt|


yaH khanjjaH svasthObhavat tEna pitarayOhanOH karayOrdhTatayOH satOH sarvvE lOkA sannidhim Agacchan|


yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE