aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|
प्रेरिता 2:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin samayE pRthivIsthasarvvadEzEbhyO yihUdIyamatAvalambinO bhaktalOkA yirUzAlami prAvasan; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मिन् समये पृथिवीस्थसर्व्वदेशेभ्यो यिहूदीयमतावलम्बिनो भक्तलोका यिरूशालमि प्रावसन्; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ সমযে পৃথিৱীস্থসৰ্ৱ্ৱদেশেভ্যো যিহূদীযমতাৱলম্বিনো ভক্তলোকা যিৰূশালমি প্ৰাৱসন্; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ সমযে পৃথিৱীস্থসর্ৱ্ৱদেশেভ্যো যিহূদীযমতাৱলম্বিনো ভক্তলোকা যিরূশালমি প্রাৱসন্; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် သမယေ ပၖထိဝီသ္ထသရွွဒေၑေဘျော ယိဟူဒီယမတာဝလမ္ဗိနော ဘက္တလောကာ ယိရူၑာလမိ ပြာဝသန်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ સમયે પૃથિવીસ્થસર્વ્વદેશેભ્યો યિહૂદીયમતાવલમ્બિનો ભક્તલોકા યિરૂશાલમિ પ્રાવસન્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin samaye pRthivIsthasarvvadezebhyo yihUdIyamatAvalambino bhaktalokA yirUzAlami prAvasan; |
aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|
yatastaPid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzatE tadvat nijadinE manujasUnuH prakAziSyatE|
yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
tatastayOH kliyapAnAmA pratyuvAca yirUzAlamapurE'dhunA yAnyaghaTanta tvaM kEvalavidEzI kiM tadvRttAntaM na jAnAsi?
sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya
kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|
aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|
tannagaranivAsinAM sarvvESAM yihUdIyAnAM mAnyO vyavasthAnusArENa bhaktazca hanAnIyanAmA mAnava EkO
tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlOkAnAM rAjnjyAH sarvvasampattEradhIzaH kUzadEzIya EkaH SaNPO bhajanArthaM yirUzAlamnagaram Agatya
kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|