ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 2:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAH sampattIH sAdhAraNyEna sthApayitvAbhunjjata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱিশ্ৱাসকাৰিণঃ সৰ্ৱ্ৱ চ সহ তিষ্ঠনতঃ| স্ৱেষাং সৰ্ৱ্ৱাঃ সম্পত্তীঃ সাধাৰণ্যেন স্থাপযিৎৱাভুঞ্জত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱিশ্ৱাসকারিণঃ সর্ৱ্ৱ চ সহ তিষ্ঠনতঃ| স্ৱেষাং সর্ৱ্ৱাঃ সম্পত্তীঃ সাধারণ্যেন স্থাপযিৎৱাভুঞ্জত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝိၑွာသကာရိဏး သရွွ စ သဟ တိၐ္ဌနတး၊ သွေၐာံ သရွွား သမ္ပတ္တီး သာဓာရဏျေန သ္ထာပယိတွာဘုဉ္ဇတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વિશ્વાસકારિણઃ સર્વ્વ ચ સહ તિષ્ઠનતઃ| સ્વેષાં સર્વ્વાઃ સમ્પત્તીઃ સાધારણ્યેન સ્થાપયિત્વાભુઞ્જત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vizvAsakAriNaH sarvva ca saha tiSThanataH| sveSAM sarvvAH sampattIH sAdhAraNyena sthApayitvAbhuJjata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 2:44
9 अन्तरसन्दर्भाः  

aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|


sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAM caraNESu sthApitavAn|


svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|


sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNE kuta EtAdRzI kukalpanA tvayA kRtA? tvaM kEvalamanuSyasya nikaTE mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTE'pi|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|