aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|
प्रेरिता 2:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAH sampattIH sAdhAraNyEna sthApayitvAbhunjjata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিশ্ৱাসকাৰিণঃ সৰ্ৱ্ৱ চ সহ তিষ্ঠনতঃ| স্ৱেষাং সৰ্ৱ্ৱাঃ সম্পত্তীঃ সাধাৰণ্যেন স্থাপযিৎৱাভুঞ্জত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিশ্ৱাসকারিণঃ সর্ৱ্ৱ চ সহ তিষ্ঠনতঃ| স্ৱেষাং সর্ৱ্ৱাঃ সম্পত্তীঃ সাধারণ্যেন স্থাপযিৎৱাভুঞ্জত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိၑွာသကာရိဏး သရွွ စ သဟ တိၐ္ဌနတး၊ သွေၐာံ သရွွား သမ္ပတ္တီး သာဓာရဏျေန သ္ထာပယိတွာဘုဉ္ဇတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિશ્વાસકારિણઃ સર્વ્વ ચ સહ તિષ્ઠનતઃ| સ્વેષાં સર્વ્વાઃ સમ્પત્તીઃ સાધારણ્યેન સ્થાપયિત્વાભુઞ્જત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vizvAsakAriNaH sarvva ca saha tiSThanataH| sveSAM sarvvAH sampattIH sAdhAraNyena sthApayitvAbhuJjata| |
aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|
svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|
sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNE kuta EtAdRzI kukalpanA tvayA kRtA? tvaM kEvalamanuSyasya nikaTE mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTE'pi|
yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|