kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
प्रेरिता 2:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script prEritai rnAnAprakAralakSaNESu mahAzcaryyakarmamasu ca darzitESu sarvvalOkAnAM bhayamupasthitaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰেৰিতৈ ৰ্নানাপ্ৰকাৰলক্ষণেষু মহাশ্চৰ্য্যকৰ্মমসু চ দৰ্শিতেষু সৰ্ৱ্ৱলোকানাং ভযমুপস্থিতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রেরিতৈ র্নানাপ্রকারলক্ষণেষু মহাশ্চর্য্যকর্মমসু চ দর্শিতেষু সর্ৱ্ৱলোকানাং ভযমুপস্থিতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြေရိတဲ ရ္နာနာပြကာရလက္ၐဏေၐု မဟာၑ္စရျျကရ္မမသု စ ဒရ္ၑိတေၐု သရွွလောကာနာံ ဘယမုပသ္ထိတံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રેરિતૈ ર્નાનાપ્રકારલક્ષણેષુ મહાશ્ચર્ય્યકર્મમસુ ચ દર્શિતેષુ સર્વ્વલોકાનાં ભયમુપસ્થિતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script preritai rnAnAprakAralakSaNeSu mahAzcaryyakarmamasu ca darziteSu sarvvalokAnAM bhayamupasthitaM| |
kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|
tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|
ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasiti sOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANi kariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|
atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|
anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhO ryIzOrutthAnE sAkSyam adaduH, tESu sarvvESu mahAnugrahO'bhavacca|
EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAn atyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAM mahAbhayam ajAyat|
hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|
kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|