rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|
प्रेरिता 2:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtadanyAbhi rbahukathAbhiH pramANaM datvAkathayat EtEbhyO vipathagAmibhyO varttamAnalOkEbhyaH svAn rakSata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতদন্যাভি ৰ্বহুকথাভিঃ প্ৰমাণং দৎৱাকথযৎ এতেভ্যো ৱিপথগামিভ্যো ৱৰ্ত্তমানলোকেভ্যঃ স্ৱান্ ৰক্ষত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতদন্যাভি র্বহুকথাভিঃ প্রমাণং দৎৱাকথযৎ এতেভ্যো ৱিপথগামিভ্যো ৱর্ত্তমানলোকেভ্যঃ স্ৱান্ রক্ষত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတဒနျာဘိ ရ္ဗဟုကထာဘိး ပြမာဏံ ဒတွာကထယတ် ဧတေဘျော ဝိပထဂါမိဘျော ဝရ္တ္တမာနလောကေဘျး သွာန် ရက္ၐတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતદન્યાભિ ર્બહુકથાભિઃ પ્રમાણં દત્વાકથયત્ એતેભ્યો વિપથગામિભ્યો વર્ત્તમાનલોકેભ્યઃ સ્વાન્ રક્ષત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakSata| |
rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|
EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|
tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|
EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|
tE yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM tESAM samIpam iliyAsaraM prEraya|
yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|
yIzurEtEbhyO'parANyapi bahUni karmmANi kRtavAn tAni sarvvANi yadyEkaikaM kRtvA likhyantE tarhi granthA EtAvantO bhavanti tESAM dhAraNE pRthivyAM sthAnaM na bhavati| iti||
jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|
yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaM nAnOpadizya tAn susthirAn akurutAm|
pazcAt sa punazcOpari gatvA pUpAn bhaMktvA prabhAtaM yAvat kathOpakathanE kRtvA prasthitavAn|
tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|
utukhanAmA kazcana yuvA ca vAtAyana upavizan ghOrataranidrAgrastO 'bhUt tadA paulEna bahukSaNaM kathAyAM pracAritAyAM nidrAmagnaH sa tasmAd uparisthatRtIyaprakOSThAd apatat, tatO lOkAstaM mRtakalpaM dhRtvOdatOlayan|
taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|
vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,
atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|
atO hEtOH paramEzvaraH kathayati yUyaM tESAM madhyAd bahirbhUya pRthag bhavata, kimapyamEdhyaM na spRzata; tEnAhaM yuSmAn grahISyAmi,
aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAH pAlanam IzvarAya dhArayatIti pramANaM dadAmi|
yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|
Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,
aparanjca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam EkaikaM janam upadiSTavantaH sAntvitavantazca,
svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|
yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavati tadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjca yasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaM dattavAn|