ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 2:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaM sannidhau vidyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे भ्रातरोऽस्माकं तस्य पूर्व्वपुरुषस्य दायूदः कथां स्पष्टं कथयितुं माम् अनुमन्यध्वं, स प्राणान् त्यक्त्वा श्मशाने स्थापितोभवद् अद्यापि तत् श्मशानम् अस्माकं सन्निधौ विद्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে ভ্ৰাতৰোঽস্মাকং তস্য পূৰ্ৱ্ৱপুৰুষস্য দাযূদঃ কথাং স্পষ্টং কথযিতুং মাম্ অনুমন্যধ্ৱং, স প্ৰাণান্ ত্যক্ত্ৱা শ্মশানে স্থাপিতোভৱদ্ অদ্যাপি তৎ শ্মশানম্ অস্মাকং সন্নিধৌ ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে ভ্রাতরোঽস্মাকং তস্য পূর্ৱ্ৱপুরুষস্য দাযূদঃ কথাং স্পষ্টং কথযিতুং মাম্ অনুমন্যধ্ৱং, স প্রাণান্ ত্যক্ত্ৱা শ্মশানে স্থাপিতোভৱদ্ অদ্যাপি তৎ শ্মশানম্ অস্মাকং সন্নিধৌ ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ဘြာတရော'သ္မာကံ တသျ ပူရွွပုရုၐသျ ဒါယူဒး ကထာံ သ္ပၐ္ဋံ ကထယိတုံ မာမ် အနုမနျဓွံ, သ ပြာဏာန် တျက္တွာ ၑ္မၑာနေ သ္ထာပိတောဘဝဒ် အဒျာပိ တတ် ၑ္မၑာနမ် အသ္မာကံ သန္နိဓော် ဝိဒျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે ભ્રાતરોઽસ્માકં તસ્ય પૂર્વ્વપુરુષસ્ય દાયૂદઃ કથાં સ્પષ્ટં કથયિતું મામ્ અનુમન્યધ્વં, સ પ્રાણાન્ ત્યક્ત્વા શ્મશાને સ્થાપિતોભવદ્ અદ્યાપિ તત્ શ્મશાનમ્ અસ્માકં સન્નિધૌ વિદ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he bhrAtaro'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAne sthApitobhavad adyApi tat zmazAnam asmAkaM sannidhau vidyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 2:29
8 अन्तरसन्दर्भाः  

dAyUdA IzvarAbhimatasEvAyai nijAyuSi vyayitE sati sa mahAnidrAM prApya nijaiH pUrvvapuruSaiH saha militaH san akSIyata;


svasammukhE ya AnandO dakSiNE svasya yat sukhaM| anantaM tEna mAM pUrNaM kariSyasi na saMzayaH||


mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|


yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM|


ataEvAsmAkaM pUrvvapuruSa ibrAhIm yasmai luThitadravyANAM dazamAMzaM dattavAn sa kIdRk mahAn tad AlOcayata|