yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|
प्रेरिता 2:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svasammukhE ya AnandO dakSiNE svasya yat sukhaM| anantaM tEna mAM pUrNaM kariSyasi na saMzayaH|| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वसम्मुखे य आनन्दो दक्षिणे स्वस्य यत् सुखं। अनन्तं तेन मां पूर्णं करिष्यसि न संशयः॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱসম্মুখে য আনন্দো দক্ষিণে স্ৱস্য যৎ সুখং| অনন্তং তেন মাং পূৰ্ণং কৰিষ্যসি ন সংশযঃ|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱসম্মুখে য আনন্দো দক্ষিণে স্ৱস্য যৎ সুখং| অনন্তং তেন মাং পূর্ণং করিষ্যসি ন সংশযঃ|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွသမ္မုခေ ယ အာနန္ဒော ဒက္ၐိဏေ သွသျ ယတ် သုခံ၊ အနန္တံ တေန မာံ ပူရ္ဏံ ကရိၐျသိ န သံၑယး။ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વસમ્મુખે ય આનન્દો દક્ષિણે સ્વસ્ય યત્ સુખં| અનન્તં તેન માં પૂર્ણં કરિષ્યસિ ન સંશયઃ|| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svasammukhe ya Anando dakSiNe svasya yat sukhaM| anantaM tena mAM pUrNaM kariSyasi na saMzayaH|| |
yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|
paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi|
hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaM sannidhau vidyatE|
yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|