Etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramEzvaraM| sthitE maddakSiNE tasmin skhaliSyAmi tvahaM nahi|
प्रेरिता 2:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script AnandiSyati taddhEtO rmAmakInaM manastu vai| AhlAdiSyati jihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaM vaizayiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari आनन्दिष्यति तद्धेतो र्मामकीनं मनस्तु वै। आह्लादिष्यति जिह्वापि मदीया तु तथैव च। प्रत्याशया शरीरन्तु मदीयं वैशयिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script আনন্দিষ্যতি তদ্ধেতো ৰ্মামকীনং মনস্তু ৱৈ| আহ্লাদিষ্যতি জিহ্ৱাপি মদীযা তু তথৈৱ চ| প্ৰত্যাশযা শৰীৰন্তু মদীযং ৱৈশযিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script আনন্দিষ্যতি তদ্ধেতো র্মামকীনং মনস্তু ৱৈ| আহ্লাদিষ্যতি জিহ্ৱাপি মদীযা তু তথৈৱ চ| প্রত্যাশযা শরীরন্তু মদীযং ৱৈশযিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အာနန္ဒိၐျတိ တဒ္ဓေတော ရ္မာမကီနံ မနသ္တု ဝဲ၊ အာဟ္လာဒိၐျတိ ဇိဟွာပိ မဒီယာ တု တထဲဝ စ၊ ပြတျာၑယာ ၑရီရန္တု မဒီယံ ဝဲၑယိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script આનન્દિષ્યતિ તદ્ધેતો ર્મામકીનં મનસ્તુ વૈ| આહ્લાદિષ્યતિ જિહ્વાપિ મદીયા તુ તથૈવ ચ| પ્રત્યાશયા શરીરન્તુ મદીયં વૈશયિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script AnandiSyati taddheto rmAmakInaM manastu vai| AhlAdiSyati jihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaM vaizayiSyate| |
Etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramEzvaraM| sthitE maddakSiNE tasmin skhaliSyAmi tvahaM nahi|
paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi|