tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
प्रेरिता 2:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ যীশৌ ঈশ্ৱৰস্য পূৰ্ৱ্ৱনিশ্চিতমন্ত্ৰণানিৰূপণানুসাৰেণ মৃত্যৌ সমৰ্পিতে সতি যূযং তং ধৃৎৱা দুষ্টলোকানাং হস্তৈঃ ক্ৰুশে ৱিধিৎৱাহত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ যীশৌ ঈশ্ৱরস্য পূর্ৱ্ৱনিশ্চিতমন্ত্রণানিরূপণানুসারেণ মৃত্যৌ সমর্পিতে সতি যূযং তং ধৃৎৱা দুষ্টলোকানাং হস্তৈঃ ক্রুশে ৱিধিৎৱাহত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် ယီၑော် ဤၑွရသျ ပူရွွနိၑ္စိတမန္တြဏာနိရူပဏာနုသာရေဏ မၖတျော် သမရ္ပိတေ သတိ ယူယံ တံ ဓၖတွာ ဒုၐ္ဋလောကာနာံ ဟသ္တဲး ကြုၑေ ဝိဓိတွာဟတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ યીશૌ ઈશ્વરસ્ય પૂર્વ્વનિશ્ચિતમન્ત્રણાનિરૂપણાનુસારેણ મૃત્યૌ સમર્પિતે સતિ યૂયં તં ધૃત્વા દુષ્ટલોકાનાં હસ્તૈઃ ક્રુશે વિધિત્વાહત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusAreNa mRtyau samarpite sati yUyaM taM dhRtvA duSTalokAnAM hastaiH kruze vidhitvAhata| |
tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|
tadAnIM tE taM kruzEna saMvidhya tasya vasanAni guTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mE tE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,
yathA nirUpitamAstE tadanusArENA manuSyapuुtrasya gati rbhaviSyati kintu yastaM parakarESu samarpayiSyati tasya santApO bhaviSyati|
yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|
aparaM ziraHkapAlanAmakasthAnaM prApya taM kruzE vividhuH; taddvayOraparAdhinOrEkaM tasya dakSiNO tadanyaM vAmE kruzE vividhuH|
tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENa kruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;
tasmAttE vyAharan Etat kaH prApsyati? tanna khaNPayitvA tatra guTikApAtaM karavAma| vibhajantE'dharIyaM mE vasanaM tE parasparaM| mamOttarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustakE likhitamAstE tat sEnAgaNEnEtthaM vyavaharaNAt siddhamabhavat|
yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|
atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|
kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|
anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|
yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|
alabdhavyavasthAzAstrai ryaiH pApAni kRtAni vyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintu labdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEva tESAM vicArO bhaviSyati|
yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|
tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO 'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAM mAnavAnAM vipakSA bhavanti ca;
piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|
sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|
yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|
tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|