ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 2:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu yaH paramEzasya nAmni samprArthayiSyatE| saEva manujO nUnaM paritrAtO bhaviSyati||

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु यः परमेशस्य नाम्नि सम्प्रार्थयिष्यते। सएव मनुजो नूनं परित्रातो भविष्यति॥

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু যঃ পৰমেশস্য নাম্নি সম্প্ৰাৰ্থযিষ্যতে| সএৱ মনুজো নূনং পৰিত্ৰাতো ভৱিষ্যতি||

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু যঃ পরমেশস্য নাম্নি সম্প্রার্থযিষ্যতে| সএৱ মনুজো নূনং পরিত্রাতো ভৱিষ্যতি||

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ယး ပရမေၑသျ နာမ္နိ သမ္ပြာရ္ထယိၐျတေ၊ သဧဝ မနုဇော နူနံ ပရိတြာတော ဘဝိၐျတိ။

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ યઃ પરમેશસ્ય નામ્નિ સમ્પ્રાર્થયિષ્યતે| સએવ મનુજો નૂનં પરિત્રાતો ભવિષ્યતિ||

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu yaH paramezasya nAmni samprArthayiSyate| saeva manujo nUnaM paritrAto bhaviSyati||

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 2:21
10 अन्तरसन्दर्भाः  

atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviH kRSNO raktazcandrO bhaviSyataH|


ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|


tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH|