atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
प्रेरिता 2:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yaH paramEzasya nAmni samprArthayiSyatE| saEva manujO nUnaM paritrAtO bhaviSyati|| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यः परमेशस्य नाम्नि सम्प्रार्थयिष्यते। सएव मनुजो नूनं परित्रातो भविष्यति॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যঃ পৰমেশস্য নাম্নি সম্প্ৰাৰ্থযিষ্যতে| সএৱ মনুজো নূনং পৰিত্ৰাতো ভৱিষ্যতি|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যঃ পরমেশস্য নাম্নি সম্প্রার্থযিষ্যতে| সএৱ মনুজো নূনং পরিত্রাতো ভৱিষ্যতি|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယး ပရမေၑသျ နာမ္နိ သမ္ပြာရ္ထယိၐျတေ၊ သဧဝ မနုဇော နူနံ ပရိတြာတော ဘဝိၐျတိ။ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યઃ પરમેશસ્ય નામ્નિ સમ્પ્રાર્થયિષ્યતે| સએવ મનુજો નૂનં પરિત્રાતો ભવિષ્યતિ|| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yaH paramezasya nAmni samprArthayiSyate| saeva manujo nUnaM paritrAto bhaviSyati|| |
atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviH kRSNO raktazcandrO bhaviSyataH|
ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|
tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;
kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|
taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|
ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH|