ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 2:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

UrddhvasthE gagaNE caiva nIcasthE pRthivItalE| zONitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঊৰ্দ্ধ্ৱস্থে গগণে চৈৱ নীচস্থে পৃথিৱীতলে| শোণিতানি বৃহদ্ভানূন্ ঘনধূমাদিকানি চ| চিহ্নানি দৰ্শযিষ্যামি মহাশ্চৰ্য্যক্ৰিযাস্তথা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঊর্দ্ধ্ৱস্থে গগণে চৈৱ নীচস্থে পৃথিৱীতলে| শোণিতানি বৃহদ্ভানূন্ ঘনধূমাদিকানি চ| চিহ্নানি দর্শযিষ্যামি মহাশ্চর্য্যক্রিযাস্তথা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဦရ္ဒ္ဓွသ္ထေ ဂဂဏေ စဲဝ နီစသ္ထေ ပၖထိဝီတလေ၊ ၑောဏိတာနိ ဗၖဟဒ္ဘါနူန် ဃနဓူမာဒိကာနိ စ၊ စိဟ္နာနိ ဒရ္ၑယိၐျာမိ မဟာၑ္စရျျကြိယာသ္တထာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઊર્દ્ધ્વસ્થે ગગણે ચૈવ નીચસ્થે પૃથિવીતલે| શોણિતાનિ બૃહદ્ભાનૂન્ ઘનધૂમાદિકાનિ ચ| ચિહ્નાનિ દર્શયિષ્યામિ મહાશ્ચર્ય્યક્રિયાસ્તથા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

Urddhvasthe gagaNe caiva nIcasthe pRthivItale| zoNitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 2:19
8 अन्तरसन्दर्भाः  

tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|


varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH|


mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviH kRSNO raktazcandrO bhaviSyataH|


atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|