tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|
प्रेरिता 2:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script UrddhvasthE gagaNE caiva nIcasthE pRthivItalE| zONitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঊৰ্দ্ধ্ৱস্থে গগণে চৈৱ নীচস্থে পৃথিৱীতলে| শোণিতানি বৃহদ্ভানূন্ ঘনধূমাদিকানি চ| চিহ্নানি দৰ্শযিষ্যামি মহাশ্চৰ্য্যক্ৰিযাস্তথা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঊর্দ্ধ্ৱস্থে গগণে চৈৱ নীচস্থে পৃথিৱীতলে| শোণিতানি বৃহদ্ভানূন্ ঘনধূমাদিকানি চ| চিহ্নানি দর্শযিষ্যামি মহাশ্চর্য্যক্রিযাস্তথা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဦရ္ဒ္ဓွသ္ထေ ဂဂဏေ စဲဝ နီစသ္ထေ ပၖထိဝီတလေ၊ ၑောဏိတာနိ ဗၖဟဒ္ဘါနူန် ဃနဓူမာဒိကာနိ စ၊ စိဟ္နာနိ ဒရ္ၑယိၐျာမိ မဟာၑ္စရျျကြိယာသ္တထာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઊર્દ્ધ્વસ્થે ગગણે ચૈવ નીચસ્થે પૃથિવીતલે| શોણિતાનિ બૃહદ્ભાનૂન્ ઘનધૂમાદિકાનિ ચ| ચિહ્નાનિ દર્શયિષ્યામિ મહાશ્ચર્ય્યક્રિયાસ્તથા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Urddhvasthe gagaNe caiva nIcasthe pRthivItale| zoNitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA| |
tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|
varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH|
mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviH kRSNO raktazcandrO bhaviSyataH|
atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|