kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,
प्रेरिता 2:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वर्षिष्यामि तदात्मानं दासदासीजनोपिरि। तेनैव भाविवाक्यं ते वदिष्यन्ति हि सर्व्वशः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱৰ্ষিষ্যামি তদাত্মানং দাসদাসীজনোপিৰি| তেনৈৱ ভাৱিৱাক্যং তে ৱদিষ্যন্তি হি সৰ্ৱ্ৱশঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱর্ষিষ্যামি তদাত্মানং দাসদাসীজনোপিরি| তেনৈৱ ভাৱিৱাক্যং তে ৱদিষ্যন্তি হি সর্ৱ্ৱশঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝရ္ၐိၐျာမိ တဒါတ္မာနံ ဒါသဒါသီဇနောပိရိ၊ တေနဲဝ ဘာဝိဝါကျံ တေ ဝဒိၐျန္တိ ဟိ သရွွၑး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વર્ષિષ્યામિ તદાત્માનં દાસદાસીજનોપિરિ| તેનૈવ ભાવિવાક્યં તે વદિષ્યન્તિ હિ સર્વ્વશઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script varSiSyAmi tadAtmAnaM dAsadAsIjanopiri| tenaiva bhAvivAkyaM te vadiSyanti hi sarvvazaH| |
kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,
IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|
UrddhvasthE gagaNE caiva nIcasthE pRthivItalE| zONitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|
tatrAsmAsu bahudinAni prOSitESu yihUdIyadEzAd AgatyAgAbanAmA bhaviSyadvAdI samupasthitavAn|
atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|
tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|