प्रेरिता 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং তে সৰ্ৱ্ৱএৱ ৱিস্মযাপন্নাঃ সন্দিগ্ধচিত্তাঃ সন্তঃ পৰস্পৰমূচুঃ, অস্য কো ভাৱঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং তে সর্ৱ্ৱএৱ ৱিস্মযাপন্নাঃ সন্দিগ্ধচিত্তাঃ সন্তঃ পরস্পরমূচুঃ, অস্য কো ভাৱঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ တေ သရွွဧဝ ဝိသ္မယာပန္နား သန္ဒိဂ္ဓစိတ္တား သန္တး ပရသ္ပရမူစုး, အသျ ကော ဘာဝး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં તે સર્વ્વએવ વિસ્મયાપન્નાઃ સન્દિગ્ધચિત્તાઃ સન્તઃ પરસ્પરમૂચુઃ, અસ્ય કો ભાવઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM te sarvvaeva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya ko bhAvaH? |
yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|
tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya,
yAmimAm asambhavakathAm asmAkaM karNagOcarIkRtavAn asyA bhAvArthaH ka iti vayaM jnjAtum icchAmaH|
sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?