प्रेरिता 19:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE prAyENa dvAdazajanA Asan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते प्रायेण द्वादशजना आसन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে প্ৰাযেণ দ্ৱাদশজনা আসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে প্রাযেণ দ্ৱাদশজনা আসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ပြာယေဏ ဒွါဒၑဇနာ အာသန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે પ્રાયેણ દ્વાદશજના આસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te prAyeNa dvAdazajanA Asan| |
tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH|
paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|