tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|
प्रेरिता 19:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tAdRzIM kathAM zrutvA tE prabhO ryIzukhrISTasya nAmnA majjitA abhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तादृशीं कथां श्रुत्वा ते प्रभो र्यीशुख्रीष्टस्य नाम्ना मज्जिता अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তাদৃশীং কথাং শ্ৰুৎৱা তে প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না মজ্জিতা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তাদৃশীং কথাং শ্রুৎৱা তে প্রভো র্যীশুখ্রীষ্টস্য নাম্না মজ্জিতা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တာဒၖၑီံ ကထာံ ၑြုတွာ တေ ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ မဇ္ဇိတာ အဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તાદૃશીં કથાં શ્રુત્વા તે પ્રભો ર્યીશુખ્રીષ્ટસ્ય નામ્ના મજ્જિતા અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tAdRzIM kathAM zrutvA te prabho ryIzukhrISTasya nAmnA majjitA abhavan| |
tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|
yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH|