ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 19:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

iti kathayitvA sa sabhAsthalOkAn visRSTavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इति कथयित्वा स सभास्थलोकान् विसृष्टवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইতি কথযিৎৱা স সভাস্থলোকান্ ৱিসৃষ্টৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইতি কথযিৎৱা স সভাস্থলোকান্ ৱিসৃষ্টৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတိ ကထယိတွာ သ သဘာသ္ထလောကာန် ဝိသၖၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇતિ કથયિત્વા સ સભાસ્થલોકાન્ વિસૃષ્ટવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

iti kathayitvA sa sabhAsthalokAn visRSTavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 19:41
6 अन्तरसन्दर्भाः  

kintvEtasya virOdhasyOttaraM yEna dAtuM zaknum EtAdRzasya kasyacit kAraNasyAbhAvAd adyatanaghaTanAhEtO rAjadrOhiNAmivAsmAkam abhiyOgO bhaviSyatIti zagkA vidyatE|


itthaM kalahE nivRttE sati paulaH ziSyagaNam AhUya visarjanaM prApya mAkidaniyAdEzaM prasthitavAn|