tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?
प्रेरिता 19:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd EtatpratikUlaM kEpi kathayituM na zaknuvanti, iti jnjAtvA yuSmAbhiH susthiratvEna sthAtavyam avivicya kimapi karmma na karttavyanjca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्माद् एतत्प्रतिकूलं केपि कथयितुं न शक्नुवन्ति, इति ज्ञात्वा युष्माभिः सुस्थिरत्वेन स्थातव्यम् अविविच्य किमपि कर्म्म न कर्त्तव्यञ्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ এতৎপ্ৰতিকূলং কেপি কথযিতুং ন শক্নুৱন্তি, ইতি জ্ঞাৎৱা যুষ্মাভিঃ সুস্থিৰৎৱেন স্থাতৱ্যম্ অৱিৱিচ্য কিমপি কৰ্ম্ম ন কৰ্ত্তৱ্যঞ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ এতৎপ্রতিকূলং কেপি কথযিতুং ন শক্নুৱন্তি, ইতি জ্ঞাৎৱা যুষ্মাভিঃ সুস্থিরৎৱেন স্থাতৱ্যম্ অৱিৱিচ্য কিমপি কর্ম্ম ন কর্ত্তৱ্যঞ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် ဧတတ္ပြတိကူလံ ကေပိ ကထယိတုံ န ၑက္နုဝန္တိ, ဣတိ ဇ္ဉာတွာ ယုၐ္မာဘိး သုသ္ထိရတွေန သ္ထာတဝျမ် အဝိဝိစျ ကိမပိ ကရ္မ္မ န ကရ္တ္တဝျဉ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ એતત્પ્રતિકૂલં કેપિ કથયિતું ન શક્નુવન્તિ, ઇતિ જ્ઞાત્વા યુષ્માભિઃ સુસ્થિરત્વેન સ્થાતવ્યમ્ અવિવિચ્ય કિમપિ કર્મ્મ ન કર્ત્તવ્યઞ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd etatpratikUlaM kepi kathayituM na zaknuvanti, iti jJAtvA yuSmAbhiH susthiratvena sthAtavyam avivicya kimapi karmma na karttavyaJca| |
tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?
yAn EtAn manuSyAn yUyamatra samAnayata tE mandiradravyApahArakA yuSmAkaM dEvyA nindakAzca na bhavanti|