ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 19:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM prabhOH kathA sarvvadEzaM vyApya prabalA jAtA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं प्रभोः कथा सर्व्वदेशं व्याप्य प्रबला जाता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং প্ৰভোঃ কথা সৰ্ৱ্ৱদেশং ৱ্যাপ্য প্ৰবলা জাতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং প্রভোঃ কথা সর্ৱ্ৱদেশং ৱ্যাপ্য প্রবলা জাতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ ပြဘေား ကထာ သရွွဒေၑံ ဝျာပျ ပြဗလာ ဇာတာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં પ્રભોઃ કથા સર્વ્વદેશં વ્યાપ્ય પ્રબલા જાતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM prabhoH kathA sarvvadezaM vyApya prabalA jAtA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 19:20
6 अन्तरसन्दर्भाः  

tatO lOkA uccaiHkAraM pratyavadan, ESa manujaravO na hi, IzvarIyaravaH|


EnAM ghaTanAM dRSTvA sa dEzAdhipatiH prabhUpadEzAd vismitya vizvAsaM kRtavAn|


itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|


aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|


hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;