yIzOH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacEtanaM samupaviSTanjca dRृSTvA bibhyuH|
प्रेरिता 19:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ityuktvA sOpavitrabhUtagrastO manuSyO lamphaM kRtvA tESAmupari patitvA balEna tAn jitavAn, tasmAttE nagnAH kSatAggAzca santastasmAd gEhAt palAyanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্যুক্ত্ৱা সোপৱিত্ৰভূতগ্ৰস্তো মনুষ্যো লম্ফং কৃৎৱা তেষামুপৰি পতিৎৱা বলেন তান্ জিতৱান্, তস্মাত্তে নগ্নাঃ ক্ষতাঙ্গাশ্চ সন্তস্তস্মাদ্ গেহাৎ পলাযন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্যুক্ত্ৱা সোপৱিত্রভূতগ্রস্তো মনুষ্যো লম্ফং কৃৎৱা তেষামুপরি পতিৎৱা বলেন তান্ জিতৱান্, তস্মাত্তে নগ্নাঃ ক্ষতাঙ্গাশ্চ সন্তস্তস্মাদ্ গেহাৎ পলাযন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတျုက္တွာ သောပဝိတြဘူတဂြသ္တော မနုၐျော လမ္ဖံ ကၖတွာ တေၐာမုပရိ ပတိတွာ ဗလေန တာန် ဇိတဝါန်, တသ္မာတ္တေ နဂ္နား က္ၐတာင်္ဂါၑ္စ သန္တသ္တသ္မာဒ် ဂေဟာတ် ပလာယန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્યુક્ત્વા સોપવિત્રભૂતગ્રસ્તો મનુષ્યો લમ્ફં કૃત્વા તેષામુપરિ પતિત્વા બલેન તાન્ જિતવાન્, તસ્માત્તે નગ્નાઃ ક્ષતાઙ્ગાશ્ચ સન્તસ્તસ્માદ્ ગેહાત્ પલાયન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ityuktvA sopavitrabhUtagrasto manuSyo lamphaM kRtvA teSAmupari patitvA balena tAn jitavAn, tasmAtte nagnAH kSatAGgAzca santastasmAd gehAt palAyanta| |
yIzOH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacEtanaM samupaviSTanjca dRृSTvA bibhyuH|
yataH sa taM mAnuSaM tyaktvA yAtum amEdhyabhUtam AdidEza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllOkAH zRgkhalEna nigaPEna ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyEprAntaraM yayau|
tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkya bibhyuH|
kazcid apavitrO bhUtaH pratyuditavAn, yIzuM jAnAmi paulanjca paricinOmi kintu kE yUyaM?
sA vAg iphiSanagaranivAsinasaM sarvvESAM yihUdIyAnAM bhinnadEzIyAnAM lOkAnAnjca zravOgOcarIbhUtA; tataH sarvvE bhayaM gatAH prabhO ryIzO rnAmnO yazO 'varddhata|
tatO gamanAgamanE kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|
tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|