ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 19:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yat paridhEyE gAtramArjanavastrE vA tasya dEhAt pIPitalOkAnAm samIpam AnItE tE nirAmayA jAtA apavitrA bhUtAzca tEbhyO bahirgatavantaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যৎ পৰিধেযে গাত্ৰমাৰ্জনৱস্ত্ৰে ৱা তস্য দেহাৎ পীডিতলোকানাম্ সমীপম্ আনীতে তে নিৰামযা জাতা অপৱিত্ৰা ভূতাশ্চ তেভ্যো বহিৰ্গতৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যৎ পরিধেযে গাত্রমার্জনৱস্ত্রে ৱা তস্য দেহাৎ পীডিতলোকানাম্ সমীপম্ আনীতে তে নিরামযা জাতা অপৱিত্রা ভূতাশ্চ তেভ্যো বহির্গতৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတ် ပရိဓေယေ ဂါတြမာရ္ဇနဝသ္တြေ ဝါ တသျ ဒေဟာတ် ပီဍိတလောကာနာမ် သမီပမ် အာနီတေ တေ နိရာမယာ ဇာတာ အပဝိတြာ ဘူတာၑ္စ တေဘျော ဗဟိရ္ဂတဝန္တး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યત્ પરિધેયે ગાત્રમાર્જનવસ્ત્રે વા તસ્ય દેહાત્ પીડિતલોકાનામ્ સમીપમ્ આનીતે તે નિરામયા જાતા અપવિત્રા ભૂતાશ્ચ તેભ્યો બહિર્ગતવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAzca tebhyo bahirgatavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 19:12
5 अन्तरसन्दर्भाः  

tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|