tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
प्रेरिता 19:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yat paridhEyE gAtramArjanavastrE vA tasya dEhAt pIPitalOkAnAm samIpam AnItE tE nirAmayA jAtA apavitrA bhUtAzca tEbhyO bahirgatavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যৎ পৰিধেযে গাত্ৰমাৰ্জনৱস্ত্ৰে ৱা তস্য দেহাৎ পীডিতলোকানাম্ সমীপম্ আনীতে তে নিৰামযা জাতা অপৱিত্ৰা ভূতাশ্চ তেভ্যো বহিৰ্গতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যৎ পরিধেযে গাত্রমার্জনৱস্ত্রে ৱা তস্য দেহাৎ পীডিতলোকানাম্ সমীপম্ আনীতে তে নিরামযা জাতা অপৱিত্রা ভূতাশ্চ তেভ্যো বহির্গতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတ် ပရိဓေယေ ဂါတြမာရ္ဇနဝသ္တြေ ဝါ တသျ ဒေဟာတ် ပီဍိတလောကာနာမ် သမီပမ် အာနီတေ တေ နိရာမယာ ဇာတာ အပဝိတြာ ဘူတာၑ္စ တေဘျော ဗဟိရ္ဂတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત્ પરિધેયે ગાત્રમાર્જનવસ્ત્રે વા તસ્ય દેહાત્ પીડિતલોકાનામ્ સમીપમ્ આનીતે તે નિરામયા જાતા અપવિત્રા ભૂતાશ્ચ તેભ્યો બહિર્ગતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAzca tebhyo bahirgatavantaH| |
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|