IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|
प्रेरिता 18:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa tasmAt prasthAya bhajanabhavanasamIpasthasya yustanAmna Izvarabhaktasya bhinnadEzIyasya nivEzanaM prAvizat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स तस्मात् प्रस्थाय भजनभवनसमीपस्थस्य युस्तनाम्न ईश्वरभक्तस्य भिन्नदेशीयस्य निवेशनं प्राविशत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স তস্মাৎ প্ৰস্থায ভজনভৱনসমীপস্থস্য যুস্তনাম্ন ঈশ্ৱৰভক্তস্য ভিন্নদেশীযস্য নিৱেশনং প্ৰাৱিশৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স তস্মাৎ প্রস্থায ভজনভৱনসমীপস্থস্য যুস্তনাম্ন ঈশ্ৱরভক্তস্য ভিন্নদেশীযস্য নিৱেশনং প্রাৱিশৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ တသ္မာတ် ပြသ္ထာယ ဘဇနဘဝနသမီပသ္ထသျ ယုသ္တနာမ္န ဤၑွရဘက္တသျ ဘိန္နဒေၑီယသျ နိဝေၑနံ ပြာဝိၑတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ તસ્માત્ પ્રસ્થાય ભજનભવનસમીપસ્થસ્ય યુસ્તનામ્ન ઈશ્વરભક્તસ્ય ભિન્નદેશીયસ્ય નિવેશનં પ્રાવિશત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa tasmAt prasthAya bhajanabhavanasamIpasthasya yustanAmna Izvarabhaktasya bhinnadezIyasya nivezanaM prAvizat| |
IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|
sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|
sabhAyA bhaggE sati bahavO yihUdIyalOkA yihUdIyamatagrAhiNO bhaktalOkAzca barNabbApaulayOH pazcAd Agacchan, tEna tau taiH saha nAnAkathAH kathayitvEzvarAnugrahAzrayE sthAtuM tAn prAvarttayatAM|
kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|
tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|
tasmAt tESAM katipayajanA anyadEzIyA bahavO bhaktalOkA bahyaH pradhAnanAryyazca vizvasya paulasIlayOH pazcAdgAminO jAtAH|