karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|
प्रेरिता 18:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৌ দূষ্যনিৰ্ম্মাণজীৱিনৌ, তস্মাৎ পৰস্পৰম্ একৱৃত্তিকৎৱাৎ স তাভ্যাং সহ উষিৎৱা তৎ কৰ্ম্মাকৰোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৌ দূষ্যনির্ম্মাণজীৱিনৌ, তস্মাৎ পরস্পরম্ একৱৃত্তিকৎৱাৎ স তাভ্যাং সহ উষিৎৱা তৎ কর্ম্মাকরোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တော် ဒူၐျနိရ္မ္မာဏဇီဝိနော်, တသ္မာတ် ပရသ္ပရမ် ဧကဝၖတ္တိကတွာတ် သ တာဘျာံ သဟ ဥၐိတွာ တတ် ကရ္မ္မာကရောတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તૌ દૂષ્યનિર્મ્માણજીવિનૌ, તસ્માત્ પરસ્પરમ્ એકવૃત્તિકત્વાત્ સ તાભ્યાં સહ ઉષિત્વા તત્ કર્મ્માકરોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tau dUSyanirmmANajIvinau, tasmAt parasparam ekavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarot| |
karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|
ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|
EtEna mayA labhyaM phalaM kiM? susaMvAdEna mama yO'dhikAra AstE taM yadabhadrabhAvEna nAcarEyaM tadarthaM susaMvAdaghOSaNasamayE tasya khrISTIyasusaMvAdasya nirvyayIkaraNamEva mama phalaM|
yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasya susaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyata tEna mayA kiM pApam akAri?
yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|
mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad EkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiM nyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM|
hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|
aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,