प्रेरिता 18:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः कैसरियाम् उपस्थितः सन् नगरं गत्वा समाजं नमस्कृत्य तस्माद् आन्तियखियानगरं प्रस्थितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ কৈসৰিযাম্ উপস্থিতঃ সন্ নগৰং গৎৱা সমাজং নমস্কৃত্য তস্মাদ্ আন্তিযখিযানগৰং প্ৰস্থিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ কৈসরিযাম্ উপস্থিতঃ সন্ নগরং গৎৱা সমাজং নমস্কৃত্য তস্মাদ্ আন্তিযখিযানগরং প্রস্থিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ကဲသရိယာမ် ဥပသ္ထိတး သန် နဂရံ ဂတွာ သမာဇံ နမသ္ကၖတျ တသ္မာဒ် အာန္တိယခိယာနဂရံ ပြသ္ထိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ કૈસરિયામ્ ઉપસ્થિતઃ સન્ નગરં ગત્વા સમાજં નમસ્કૃત્ય તસ્માદ્ આન્તિયખિયાનગરં પ્રસ્થિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn| |
parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|
pazcAt kaisariyAnagarAt trayO janA mannikaTaM prESitA yatra nivEzanE sthitOhaM tasmin samayE tatrOpAtiSThan|
aparanjca barNabbAH, zimOn yaM nigraM vadanti, kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAाbhyAsO minahEm, zaulazcaitE yE kiyantO janA bhaviSyadvAdina upadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan,
tasmAt samudrapathEna gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagarE dayAlOrIzvarasya hastE samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA|
tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|
tEे visRSTAH santa AntiyakhiyAnagara upasthAya lOkanivahaM saMgRhya patram adadan|
aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|
yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|
anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|
anantaraM phISTO nijarAjyam Agatya dinatrayAt paraM kaisariyAtO yirUzAlamnagaram Agamat|
kintu phISTO yihUdIyAn santuSTAn karttum abhilaSan paulam abhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyOgE mama sAkSAd vicAritO bhaviSyasi?
philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|