ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 18:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्मिन् समये क्लौदियः सर्व्वान् यिहूदीयान् रोमानगरं विहाय गन्तुम् आज्ञापयत्, तस्मात् प्रिस्किल्लानाम्ना जायया सार्द्धम् इतालियादेशात् किञ्चित्पूर्व्वम् आगमत् यः पन्तदेशे जात आक्किलनामा यिहूदीयलोकः पौलस्तं साक्षात् प्राप्य तयोः समीपमितवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মিন্ সমযে ক্লৌদিযঃ সৰ্ৱ্ৱান্ যিহূদীযান্ ৰোমানগৰং ৱিহায গন্তুম্ আজ্ঞাপযৎ, তস্মাৎ প্ৰিস্কিল্লানাম্না জাযযা সাৰ্দ্ধম্ ইতালিযাদেশাৎ কিঞ্চিৎপূৰ্ৱ্ৱম্ আগমৎ যঃ পন্তদেশে জাত আক্কিলনামা যিহূদীযলোকঃ পৌলস্তং সাক্ষাৎ প্ৰাপ্য তযোঃ সমীপমিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মিন্ সমযে ক্লৌদিযঃ সর্ৱ্ৱান্ যিহূদীযান্ রোমানগরং ৱিহায গন্তুম্ আজ্ঞাপযৎ, তস্মাৎ প্রিস্কিল্লানাম্না জাযযা সার্দ্ধম্ ইতালিযাদেশাৎ কিঞ্চিৎপূর্ৱ্ৱম্ আগমৎ যঃ পন্তদেশে জাত আক্কিলনামা যিহূদীযলোকঃ পৌলস্তং সাক্ষাৎ প্রাপ্য তযোঃ সমীপমিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မိန် သမယေ က္လော်ဒိယး သရွွာန် ယိဟူဒီယာန် ရောမာနဂရံ ဝိဟာယ ဂန္တုမ် အာဇ္ဉာပယတ်, တသ္မာတ် ပြိသ္ကိလ္လာနာမ္နာ ဇာယယာ သာရ္ဒ္ဓမ် ဣတာလိယာဒေၑာတ် ကိဉ္စိတ္ပူရွွမ် အာဂမတ် ယး ပန္တဒေၑေ ဇာတ အာက္ကိလနာမာ ယိဟူဒီယလောကး ပေါ်လသ္တံ သာက္ၐာတ် ပြာပျ တယေား သမီပမိတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્મિન્ સમયે ક્લૌદિયઃ સર્વ્વાન્ યિહૂદીયાન્ રોમાનગરં વિહાય ગન્તુમ્ આજ્ઞાપયત્, તસ્માત્ પ્રિસ્કિલ્લાનામ્ના જાયયા સાર્દ્ધમ્ ઇતાલિયાદેશાત્ કિઞ્ચિત્પૂર્વ્વમ્ આગમત્ યઃ પન્તદેશે જાત આક્કિલનામા યિહૂદીયલોકઃ પૌલસ્તં સાક્ષાત્ પ્રાપ્ય તયોઃ સમીપમિતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmin samaye klaudiyaH sarvvAn yihUdIyAn romAnagaraM vihAya gantum AjJApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdezAt kiJcitpUrvvam Agamat yaH pantadeze jAta AkkilanAmA yihUdIyalokaH paulastaM sAkSAt prApya tayoH samIpamitavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 18:2
11 अन्तरसन्दर्भाः  

AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|


paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|


ESa janO nirbhayatvEna bhajanabhavanE kathayitum ArabdhavAn, tataH priskillAkkilau tasyOpadEzakathAM nizamya taM svayOH samIpam AnIya zuddharUpENEzvarasya kathAm abOdhayatAm|


pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-kappadakiyA-panta-AziyA-


jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAM satyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasya sEnApatEH samIpE paulaM tadanyAn katinayajanAMzca samArpayan|


tatsthAnAd itAliyAdEzaM gacchati yaH sikandariyAnagarasya pOtastaM tatra prApya zatasEnApatistaM pOtam asmAn ArOhayat|


yuSmabhyam AziyAdEzasthasamAjAnAM namaskRtim AkkilapriskillayOstanmaNPapasthasamitEzca bahunamaskRtiM prajAnIta|


yuSmAkaM sarvvAn nAyakAn pavitralOkAMzca namaskuruta| aparam itAliyAdEzIyAnAM namaskAraM jnjAsyatha|


panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH