प्रेरिता 18:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paulE pratyuttaraM dAtum udyatE sati gAlliyA yihUdIyAn vyAharat, yadi kasyacid anyAyasya vAtizayaduSTatAcaraNasya vicArO'bhaviSyat tarhi yuSmAkaM kathA mayA sahanIyAbhaviSyat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৌলে প্ৰত্যুত্তৰং দাতুম্ উদ্যতে সতি গাল্লিযা যিহূদীযান্ ৱ্যাহৰৎ, যদি কস্যচিদ্ অন্যাযস্য ৱাতিশযদুষ্টতাচৰণস্য ৱিচাৰোঽভৱিষ্যৎ তৰ্হি যুষ্মাকং কথা মযা সহনীযাভৱিষ্যৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পৌলে প্রত্যুত্তরং দাতুম্ উদ্যতে সতি গাল্লিযা যিহূদীযান্ ৱ্যাহরৎ, যদি কস্যচিদ্ অন্যাযস্য ৱাতিশযদুষ্টতাচরণস্য ৱিচারোঽভৱিষ্যৎ তর্হি যুষ্মাকং কথা মযা সহনীযাভৱিষ্যৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပေါ်လေ ပြတျုတ္တရံ ဒါတုမ် ဥဒျတေ သတိ ဂါလ္လိယာ ယိဟူဒီယာန် ဝျာဟရတ်, ယဒိ ကသျစိဒ် အနျာယသျ ဝါတိၑယဒုၐ္ဋတာစရဏသျ ဝိစာရော'ဘဝိၐျတ် တရှိ ယုၐ္မာကံ ကထာ မယာ သဟနီယာဘဝိၐျတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પૌલે પ્રત્યુત્તરં દાતુમ્ ઉદ્યતે સતિ ગાલ્લિયા યિહૂદીયાન્ વ્યાહરત્, યદિ કસ્યચિદ્ અન્યાયસ્ય વાતિશયદુષ્ટતાચરણસ્ય વિચારોઽભવિષ્યત્ તર્હિ યુષ્માકં કથા મયા સહનીયાભવિષ્યત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paule pratyuttaraM dAtum udyate sati gAlliyA yihUdIyAn vyAharat, yadi kasyacid anyAyasya vAtizayaduSTatAcaraNasya vicAro'bhaviSyat tarhi yuSmAkaM kathA mayA sahanIyAbhaviSyat| |
tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSyE? taM madAsannamAnayata|
hE narakin dharmmadvESin kauTilyaduSkarmmaparipUrNa, tvaM kiM prabhOH satyapathasya viparyyayakaraNAt kadApi na nivarttiSyasE?
tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|
kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNPamapi bhOktum udyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadi kalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituM kasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|
kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE|
zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEva bhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazO lapsyasE,
asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|
sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati|