ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|
प्रेरिता 18:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt paulastannagarE prAyENa sArddhavatsaraparyyantaM saMsthAyEzvarasya kathAm upAdizat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् पौलस्तन्नगरे प्रायेण सार्द्धवत्सरपर्य्यन्तं संस्थायेश्वरस्य कथाम् उपादिशत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ পৌলস্তন্নগৰে প্ৰাযেণ সাৰ্দ্ধৱৎসৰপৰ্য্যন্তং সংস্থাযেশ্ৱৰস্য কথাম্ উপাদিশৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ পৌলস্তন্নগরে প্রাযেণ সার্দ্ধৱৎসরপর্য্যন্তং সংস্থাযেশ্ৱরস্য কথাম্ উপাদিশৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် ပေါ်လသ္တန္နဂရေ ပြာယေဏ သာရ္ဒ္ဓဝတ္သရပရျျန္တံ သံသ္ထာယေၑွရသျ ကထာမ် ဥပါဒိၑတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ પૌલસ્તન્નગરે પ્રાયેણ સાર્દ્ધવત્સરપર્ય્યન્તં સંસ્થાયેશ્વરસ્ય કથામ્ ઉપાદિશત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt paulastannagare prAyeNa sArddhavatsaraparyyantaM saMsthAyezvarasya kathAm upAdizat| |
ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|
ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuM na zakSyati nagarE'smin madIyA lOkA bahava AsatE|
gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA
itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|
iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|