ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 18:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAt paulastannagarE prAyENa sArddhavatsaraparyyantaM saMsthAyEzvarasya kathAm upAdizat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्मात् पौलस्तन्नगरे प्रायेण सार्द्धवत्सरपर्य्यन्तं संस्थायेश्वरस्य कथाम् उपादिशत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাৎ পৌলস্তন্নগৰে প্ৰাযেণ সাৰ্দ্ধৱৎসৰপৰ্য্যন্তং সংস্থাযেশ্ৱৰস্য কথাম্ উপাদিশৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাৎ পৌলস্তন্নগরে প্রাযেণ সার্দ্ধৱৎসরপর্য্যন্তং সংস্থাযেশ্ৱরস্য কথাম্ উপাদিশৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာတ် ပေါ်လသ္တန္နဂရေ ပြာယေဏ သာရ္ဒ္ဓဝတ္သရပရျျန္တံ သံသ္ထာယေၑွရသျ ကထာမ် ဥပါဒိၑတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માત્ પૌલસ્તન્નગરે પ્રાયેણ સાર્દ્ધવત્સરપર્ય્યન્તં સંસ્થાયેશ્વરસ્ય કથામ્ ઉપાદિશત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmAt paulastannagare prAyeNa sArddhavatsaraparyyantaM saMsthAyezvarasya kathAm upAdizat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 18:11
5 अन्तरसन्दर्भाः  

ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|


ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuM na zakSyati nagarE'smin madIyA lOkA bahava AsatE|


gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|


iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|