tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|
प्रेरिता 18:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvA karinthanagaram Agacchat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्घटनातः परं पौल आथीनीनगराद् यात्रां कृत्वा करिन्थनगरम् आगच्छत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ঘটনাতঃ পৰং পৌল আথীনীনগৰাদ্ যাত্ৰাং কৃৎৱা কৰিন্থনগৰম্ আগচ্ছৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ঘটনাতঃ পরং পৌল আথীনীনগরাদ্ যাত্রাং কৃৎৱা করিন্থনগরম্ আগচ্ছৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဃဋနာတး ပရံ ပေါ်လ အာထီနီနဂရာဒ် ယာတြာံ ကၖတွာ ကရိန္ထနဂရမ် အာဂစ္ဆတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ઘટનાતઃ પરં પૌલ આથીનીનગરાદ્ યાત્રાં કૃત્વા કરિન્થનગરમ્ આગચ્છત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvA karinthanagaram Agacchat| |
tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|
paula AthInInagarE tAvapEkSya tiSThan tannagaraM pratimAbhiH paripUrNaM dRSTvA santaptahRdayO 'bhavat|
tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyazvasIt, karinthanagarIyA bahavO lOkAzca samAkarNya vizvasya majjitA abhavan|
karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,
taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|
IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|
aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|
irAstaH karinthanagarE 'tiSThat traphimazca pIPitatvAt milItanagarE mayA vyahIyata|