tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?
प्रेरिता 17:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt tESAM katipayajanA anyadEzIyA bahavO bhaktalOkA bahyaH pradhAnanAryyazca vizvasya paulasIlayOH pazcAdgAminO jAtAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् तेषां कतिपयजना अन्यदेशीया बहवो भक्तलोका बह्यः प्रधाननार्य्यश्च विश्वस्य पौलसीलयोः पश्चाद्गामिनो जाताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ তেষাং কতিপযজনা অন্যদেশীযা বহৱো ভক্তলোকা বহ্যঃ প্ৰধাননাৰ্য্যশ্চ ৱিশ্ৱস্য পৌলসীলযোঃ পশ্চাদ্গামিনো জাতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ তেষাং কতিপযজনা অন্যদেশীযা বহৱো ভক্তলোকা বহ্যঃ প্রধাননার্য্যশ্চ ৱিশ্ৱস্য পৌলসীলযোঃ পশ্চাদ্গামিনো জাতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တေၐာံ ကတိပယဇနာ အနျဒေၑီယာ ဗဟဝေါ ဘက္တလောကာ ဗဟျး ပြဓာနနာရျျၑ္စ ဝိၑွသျ ပေါ်လသီလယေား ပၑ္စာဒ္ဂါမိနော ဇာတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ તેષાં કતિપયજના અન્યદેશીયા બહવો ભક્તલોકા બહ્યઃ પ્રધાનનાર્ય્યશ્ચ વિશ્વસ્ય પૌલસીલયોઃ પશ્ચાદ્ગામિનો જાતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt teSAM katipayajanA anyadezIyA bahavo bhaktalokA bahyaH pradhAnanAryyazca vizvasya paulasIlayoH pazcAdgAmino jAtAH| |
tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?
sabhAyA bhaggE sati bahavO yihUdIyalOkA yihUdIyamatagrAhiNO bhaktalOkAzca barNabbApaulayOH pazcAd Agacchan, tEna tau taiH saha nAnAkathAH kathayitvEzvarAnugrahAzrayE sthAtuM tAn prAvarttayatAM|
kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|
tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavO yihUdIyA anyadEेzIyalOkAzca vyazvasan tAdRzIM kathAM kathitavantau|
kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAH prEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyE bhinnavAkyatvam abhavat|
tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|
atO yihUdAsIlau yuSmAn prati prESitavantaH, EtayO rmukhAbhyAM sarvvAM kathAM jnjAsyatha|
yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaM nAnOpadizya tAn susthirAn akurutAm|
kintu paulaH sIlaM manOnItaM kRtvA bhrAtRbhirIzvarAnugrahE samarpitaH san prasthAya
paulastaM svasagginaM karttuM matiM kRtvA taM gRhItvA taddEzanivAsinAM yihUdIyAnAm anurOdhAt tasya tvakchEdaM kRtavAn yatastasya pitA bhinnadEzIyalOka iti sarvvairajnjAyata|
tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|
ataEva tasmAt sthAnAt samudrENa yAntIti darzayitvA bhrAtaraH kSipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|
tataH sa bhajanabhavanE yAn yihUdIyAn bhaktalOkAMzca haTTE ca yAn apazyat taiH saha pratidinaM vicAritavAn|
tathApi kEcillOkAstEna sArddhaM militvA vyazvasan tESAM madhyE 'rEyapAgIyadiyanusiyO dAmArInAmA kAcinnArI kiyantO narAzcAsan|
paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|
itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|
vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAH sampattIH sAdhAraNyEna sthApayitvAbhunjjata|
prOccaiH prAvOcan, hE isrAyEllOkAH sarvvE sAhAyyaM kuruta| yO manuja EtESAM lOkAnAM mUsAvyavasthAyA Etasya sthAnasyApi viparItaM sarvvatra sarvvAn zikSayati sa ESaH; vizESataH sa bhinnadEzIyalOkAn mandiram AnIya pavitrasthAnamEtad apavitramakarOt|
tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|
vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan|