ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 16:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastau kArAyA nirgatya ludiyAyA gRhaM gatavantau tatra bhrAtRgaNaM sAkSAtkRtya tAn sAntvayitvA tasmAt sthAnAt prasthitau|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्तौ काराया निर्गत्य लुदियाया गृहं गतवन्तौ तत्र भ्रातृगणं साक्षात्कृत्य तान् सान्त्वयित्वा तस्मात् स्थानात् प्रस्थितौ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তৌ কাৰাযা নিৰ্গত্য লুদিযাযা গৃহং গতৱন্তৌ তত্ৰ ভ্ৰাতৃগণং সাক্ষাৎকৃত্য তান্ সান্ত্ৱযিৎৱা তস্মাৎ স্থানাৎ প্ৰস্থিতৌ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তৌ কারাযা নির্গত্য লুদিযাযা গৃহং গতৱন্তৌ তত্র ভ্রাতৃগণং সাক্ষাৎকৃত্য তান্ সান্ত্ৱযিৎৱা তস্মাৎ স্থানাৎ প্রস্থিতৌ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တော် ကာရာယာ နိရ္ဂတျ လုဒိယာယာ ဂၖဟံ ဂတဝန္တော် တတြ ဘြာတၖဂဏံ သာက္ၐာတ္ကၖတျ တာန် သာန္တွယိတွာ တသ္မာတ် သ္ထာနာတ် ပြသ္ထိတော်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તૌ કારાયા નિર્ગત્ય લુદિયાયા ગૃહં ગતવન્તૌ તત્ર ભ્રાતૃગણં સાક્ષાત્કૃત્ય તાન્ સાન્ત્વયિત્વા તસ્માત્ સ્થાનાત્ પ્રસ્થિતૌ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatastau kArAyA nirgatya ludiyAyA gRhaM gatavantau tatra bhrAtRgaNaM sAkSAtkRtya tAn sAntvayitvA tasmAt sthAnAt prasthitau|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 16:40
10 अन्तरसन्दर्भाः  

tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|


sa janO lustrA-ikaniyanagarasthAnAM bhrAtRNAM samIpEpi sukhyAtimAn AsIt|


tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|