tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn
प्रेरिता 16:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastau kArAyA nirgatya ludiyAyA gRhaM gatavantau tatra bhrAtRgaNaM sAkSAtkRtya tAn sAntvayitvA tasmAt sthAnAt prasthitau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तौ काराया निर्गत्य लुदियाया गृहं गतवन्तौ तत्र भ्रातृगणं साक्षात्कृत्य तान् सान्त्वयित्वा तस्मात् स्थानात् प्रस्थितौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তৌ কাৰাযা নিৰ্গত্য লুদিযাযা গৃহং গতৱন্তৌ তত্ৰ ভ্ৰাতৃগণং সাক্ষাৎকৃত্য তান্ সান্ত্ৱযিৎৱা তস্মাৎ স্থানাৎ প্ৰস্থিতৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তৌ কারাযা নির্গত্য লুদিযাযা গৃহং গতৱন্তৌ তত্র ভ্রাতৃগণং সাক্ষাৎকৃত্য তান্ সান্ত্ৱযিৎৱা তস্মাৎ স্থানাৎ প্রস্থিতৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တော် ကာရာယာ နိရ္ဂတျ လုဒိယာယာ ဂၖဟံ ဂတဝန္တော် တတြ ဘြာတၖဂဏံ သာက္ၐာတ္ကၖတျ တာန် သာန္တွယိတွာ တသ္မာတ် သ္ထာနာတ် ပြသ္ထိတော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તૌ કારાયા નિર્ગત્ય લુદિયાયા ગૃહં ગતવન્તૌ તત્ર ભ્રાતૃગણં સાક્ષાત્કૃત્ય તાન્ સાન્ત્વયિત્વા તસ્માત્ સ્થાનાત્ પ્રસ્થિતૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastau kArAyA nirgatya ludiyAyA gRhaM gatavantau tatra bhrAtRgaNaM sAkSAtkRtya tAn sAntvayitvA tasmAt sthAnAt prasthitau| |
tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn
bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|
tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|
tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|